Sanskrit tools

Sanskrit declension


Declension of ब्रह्मप्रकृतिका brahmaprakṛtikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मप्रकृतिका brahmaprakṛtikā
ब्रह्मप्रकृतिके brahmaprakṛtike
ब्रह्मप्रकृतिकाः brahmaprakṛtikāḥ
Vocative ब्रह्मप्रकृतिके brahmaprakṛtike
ब्रह्मप्रकृतिके brahmaprakṛtike
ब्रह्मप्रकृतिकाः brahmaprakṛtikāḥ
Accusative ब्रह्मप्रकृतिकाम् brahmaprakṛtikām
ब्रह्मप्रकृतिके brahmaprakṛtike
ब्रह्मप्रकृतिकाः brahmaprakṛtikāḥ
Instrumental ब्रह्मप्रकृतिकया brahmaprakṛtikayā
ब्रह्मप्रकृतिकाभ्याम् brahmaprakṛtikābhyām
ब्रह्मप्रकृतिकाभिः brahmaprakṛtikābhiḥ
Dative ब्रह्मप्रकृतिकायै brahmaprakṛtikāyai
ब्रह्मप्रकृतिकाभ्याम् brahmaprakṛtikābhyām
ब्रह्मप्रकृतिकाभ्यः brahmaprakṛtikābhyaḥ
Ablative ब्रह्मप्रकृतिकायाः brahmaprakṛtikāyāḥ
ब्रह्मप्रकृतिकाभ्याम् brahmaprakṛtikābhyām
ब्रह्मप्रकृतिकाभ्यः brahmaprakṛtikābhyaḥ
Genitive ब्रह्मप्रकृतिकायाः brahmaprakṛtikāyāḥ
ब्रह्मप्रकृतिकयोः brahmaprakṛtikayoḥ
ब्रह्मप्रकृतिकानाम् brahmaprakṛtikānām
Locative ब्रह्मप्रकृतिकायाम् brahmaprakṛtikāyām
ब्रह्मप्रकृतिकयोः brahmaprakṛtikayoḥ
ब्रह्मप्रकृतिकासु brahmaprakṛtikāsu