Sanskrit tools

Sanskrit declension


Declension of ब्रह्मप्रतिष्ठाप्रयोग brahmapratiṣṭhāprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मप्रतिष्ठाप्रयोगः brahmapratiṣṭhāprayogaḥ
ब्रह्मप्रतिष्ठाप्रयोगौ brahmapratiṣṭhāprayogau
ब्रह्मप्रतिष्ठाप्रयोगाः brahmapratiṣṭhāprayogāḥ
Vocative ब्रह्मप्रतिष्ठाप्रयोग brahmapratiṣṭhāprayoga
ब्रह्मप्रतिष्ठाप्रयोगौ brahmapratiṣṭhāprayogau
ब्रह्मप्रतिष्ठाप्रयोगाः brahmapratiṣṭhāprayogāḥ
Accusative ब्रह्मप्रतिष्ठाप्रयोगम् brahmapratiṣṭhāprayogam
ब्रह्मप्रतिष्ठाप्रयोगौ brahmapratiṣṭhāprayogau
ब्रह्मप्रतिष्ठाप्रयोगान् brahmapratiṣṭhāprayogān
Instrumental ब्रह्मप्रतिष्ठाप्रयोगेण brahmapratiṣṭhāprayogeṇa
ब्रह्मप्रतिष्ठाप्रयोगाभ्याम् brahmapratiṣṭhāprayogābhyām
ब्रह्मप्रतिष्ठाप्रयोगैः brahmapratiṣṭhāprayogaiḥ
Dative ब्रह्मप्रतिष्ठाप्रयोगाय brahmapratiṣṭhāprayogāya
ब्रह्मप्रतिष्ठाप्रयोगाभ्याम् brahmapratiṣṭhāprayogābhyām
ब्रह्मप्रतिष्ठाप्रयोगेभ्यः brahmapratiṣṭhāprayogebhyaḥ
Ablative ब्रह्मप्रतिष्ठाप्रयोगात् brahmapratiṣṭhāprayogāt
ब्रह्मप्रतिष्ठाप्रयोगाभ्याम् brahmapratiṣṭhāprayogābhyām
ब्रह्मप्रतिष्ठाप्रयोगेभ्यः brahmapratiṣṭhāprayogebhyaḥ
Genitive ब्रह्मप्रतिष्ठाप्रयोगस्य brahmapratiṣṭhāprayogasya
ब्रह्मप्रतिष्ठाप्रयोगयोः brahmapratiṣṭhāprayogayoḥ
ब्रह्मप्रतिष्ठाप्रयोगाणाम् brahmapratiṣṭhāprayogāṇām
Locative ब्रह्मप्रतिष्ठाप्रयोगे brahmapratiṣṭhāprayoge
ब्रह्मप्रतिष्ठाप्रयोगयोः brahmapratiṣṭhāprayogayoḥ
ब्रह्मप्रतिष्ठाप्रयोगेषु brahmapratiṣṭhāprayogeṣu