| Singular | Dual | Plural |
Nominative |
ब्रह्मप्रतिष्ठाप्रयोगः
brahmapratiṣṭhāprayogaḥ
|
ब्रह्मप्रतिष्ठाप्रयोगौ
brahmapratiṣṭhāprayogau
|
ब्रह्मप्रतिष्ठाप्रयोगाः
brahmapratiṣṭhāprayogāḥ
|
Vocative |
ब्रह्मप्रतिष्ठाप्रयोग
brahmapratiṣṭhāprayoga
|
ब्रह्मप्रतिष्ठाप्रयोगौ
brahmapratiṣṭhāprayogau
|
ब्रह्मप्रतिष्ठाप्रयोगाः
brahmapratiṣṭhāprayogāḥ
|
Accusative |
ब्रह्मप्रतिष्ठाप्रयोगम्
brahmapratiṣṭhāprayogam
|
ब्रह्मप्रतिष्ठाप्रयोगौ
brahmapratiṣṭhāprayogau
|
ब्रह्मप्रतिष्ठाप्रयोगान्
brahmapratiṣṭhāprayogān
|
Instrumental |
ब्रह्मप्रतिष्ठाप्रयोगेण
brahmapratiṣṭhāprayogeṇa
|
ब्रह्मप्रतिष्ठाप्रयोगाभ्याम्
brahmapratiṣṭhāprayogābhyām
|
ब्रह्मप्रतिष्ठाप्रयोगैः
brahmapratiṣṭhāprayogaiḥ
|
Dative |
ब्रह्मप्रतिष्ठाप्रयोगाय
brahmapratiṣṭhāprayogāya
|
ब्रह्मप्रतिष्ठाप्रयोगाभ्याम्
brahmapratiṣṭhāprayogābhyām
|
ब्रह्मप्रतिष्ठाप्रयोगेभ्यः
brahmapratiṣṭhāprayogebhyaḥ
|
Ablative |
ब्रह्मप्रतिष्ठाप्रयोगात्
brahmapratiṣṭhāprayogāt
|
ब्रह्मप्रतिष्ठाप्रयोगाभ्याम्
brahmapratiṣṭhāprayogābhyām
|
ब्रह्मप्रतिष्ठाप्रयोगेभ्यः
brahmapratiṣṭhāprayogebhyaḥ
|
Genitive |
ब्रह्मप्रतिष्ठाप्रयोगस्य
brahmapratiṣṭhāprayogasya
|
ब्रह्मप्रतिष्ठाप्रयोगयोः
brahmapratiṣṭhāprayogayoḥ
|
ब्रह्मप्रतिष्ठाप्रयोगाणाम्
brahmapratiṣṭhāprayogāṇām
|
Locative |
ब्रह्मप्रतिष्ठाप्रयोगे
brahmapratiṣṭhāprayoge
|
ब्रह्मप्रतिष्ठाप्रयोगयोः
brahmapratiṣṭhāprayogayoḥ
|
ब्रह्मप्रतिष्ठाप्रयोगेषु
brahmapratiṣṭhāprayogeṣu
|