| Singular | Dual | Plural |
Nominative |
ब्रह्मप्राप्तः
brahmaprāptaḥ
|
ब्रह्मप्राप्तौ
brahmaprāptau
|
ब्रह्मप्राप्ताः
brahmaprāptāḥ
|
Vocative |
ब्रह्मप्राप्त
brahmaprāpta
|
ब्रह्मप्राप्तौ
brahmaprāptau
|
ब्रह्मप्राप्ताः
brahmaprāptāḥ
|
Accusative |
ब्रह्मप्राप्तम्
brahmaprāptam
|
ब्रह्मप्राप्तौ
brahmaprāptau
|
ब्रह्मप्राप्तान्
brahmaprāptān
|
Instrumental |
ब्रह्मप्राप्तेन
brahmaprāptena
|
ब्रह्मप्राप्ताभ्याम्
brahmaprāptābhyām
|
ब्रह्मप्राप्तैः
brahmaprāptaiḥ
|
Dative |
ब्रह्मप्राप्ताय
brahmaprāptāya
|
ब्रह्मप्राप्ताभ्याम्
brahmaprāptābhyām
|
ब्रह्मप्राप्तेभ्यः
brahmaprāptebhyaḥ
|
Ablative |
ब्रह्मप्राप्तात्
brahmaprāptāt
|
ब्रह्मप्राप्ताभ्याम्
brahmaprāptābhyām
|
ब्रह्मप्राप्तेभ्यः
brahmaprāptebhyaḥ
|
Genitive |
ब्रह्मप्राप्तस्य
brahmaprāptasya
|
ब्रह्मप्राप्तयोः
brahmaprāptayoḥ
|
ब्रह्मप्राप्तानाम्
brahmaprāptānām
|
Locative |
ब्रह्मप्राप्ते
brahmaprāpte
|
ब्रह्मप्राप्तयोः
brahmaprāptayoḥ
|
ब्रह्मप्राप्तेषु
brahmaprāpteṣu
|