| Singular | Dual | Plural |
Nominative |
ब्रह्मप्राप्ता
brahmaprāptā
|
ब्रह्मप्राप्ते
brahmaprāpte
|
ब्रह्मप्राप्ताः
brahmaprāptāḥ
|
Vocative |
ब्रह्मप्राप्ते
brahmaprāpte
|
ब्रह्मप्राप्ते
brahmaprāpte
|
ब्रह्मप्राप्ताः
brahmaprāptāḥ
|
Accusative |
ब्रह्मप्राप्ताम्
brahmaprāptām
|
ब्रह्मप्राप्ते
brahmaprāpte
|
ब्रह्मप्राप्ताः
brahmaprāptāḥ
|
Instrumental |
ब्रह्मप्राप्तया
brahmaprāptayā
|
ब्रह्मप्राप्ताभ्याम्
brahmaprāptābhyām
|
ब्रह्मप्राप्ताभिः
brahmaprāptābhiḥ
|
Dative |
ब्रह्मप्राप्तायै
brahmaprāptāyai
|
ब्रह्मप्राप्ताभ्याम्
brahmaprāptābhyām
|
ब्रह्मप्राप्ताभ्यः
brahmaprāptābhyaḥ
|
Ablative |
ब्रह्मप्राप्तायाः
brahmaprāptāyāḥ
|
ब्रह्मप्राप्ताभ्याम्
brahmaprāptābhyām
|
ब्रह्मप्राप्ताभ्यः
brahmaprāptābhyaḥ
|
Genitive |
ब्रह्मप्राप्तायाः
brahmaprāptāyāḥ
|
ब्रह्मप्राप्तयोः
brahmaprāptayoḥ
|
ब्रह्मप्राप्तानाम्
brahmaprāptānām
|
Locative |
ब्रह्मप्राप्तायाम्
brahmaprāptāyām
|
ब्रह्मप्राप्तयोः
brahmaprāptayoḥ
|
ब्रह्मप्राप्तासु
brahmaprāptāsu
|