Sanskrit tools

Sanskrit declension


Declension of ब्रह्मप्राप्ता brahmaprāptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मप्राप्ता brahmaprāptā
ब्रह्मप्राप्ते brahmaprāpte
ब्रह्मप्राप्ताः brahmaprāptāḥ
Vocative ब्रह्मप्राप्ते brahmaprāpte
ब्रह्मप्राप्ते brahmaprāpte
ब्रह्मप्राप्ताः brahmaprāptāḥ
Accusative ब्रह्मप्राप्ताम् brahmaprāptām
ब्रह्मप्राप्ते brahmaprāpte
ब्रह्मप्राप्ताः brahmaprāptāḥ
Instrumental ब्रह्मप्राप्तया brahmaprāptayā
ब्रह्मप्राप्ताभ्याम् brahmaprāptābhyām
ब्रह्मप्राप्ताभिः brahmaprāptābhiḥ
Dative ब्रह्मप्राप्तायै brahmaprāptāyai
ब्रह्मप्राप्ताभ्याम् brahmaprāptābhyām
ब्रह्मप्राप्ताभ्यः brahmaprāptābhyaḥ
Ablative ब्रह्मप्राप्तायाः brahmaprāptāyāḥ
ब्रह्मप्राप्ताभ्याम् brahmaprāptābhyām
ब्रह्मप्राप्ताभ्यः brahmaprāptābhyaḥ
Genitive ब्रह्मप्राप्तायाः brahmaprāptāyāḥ
ब्रह्मप्राप्तयोः brahmaprāptayoḥ
ब्रह्मप्राप्तानाम् brahmaprāptānām
Locative ब्रह्मप्राप्तायाम् brahmaprāptāyām
ब्रह्मप्राप्तयोः brahmaprāptayoḥ
ब्रह्मप्राप्तासु brahmaprāptāsu