| Singular | Dual | Plural |
Nominative |
ब्रह्मप्रायश्चित्तम्
brahmaprāyaścittam
|
ब्रह्मप्रायश्चित्ते
brahmaprāyaścitte
|
ब्रह्मप्रायश्चित्तानि
brahmaprāyaścittāni
|
Vocative |
ब्रह्मप्रायश्चित्त
brahmaprāyaścitta
|
ब्रह्मप्रायश्चित्ते
brahmaprāyaścitte
|
ब्रह्मप्रायश्चित्तानि
brahmaprāyaścittāni
|
Accusative |
ब्रह्मप्रायश्चित्तम्
brahmaprāyaścittam
|
ब्रह्मप्रायश्चित्ते
brahmaprāyaścitte
|
ब्रह्मप्रायश्चित्तानि
brahmaprāyaścittāni
|
Instrumental |
ब्रह्मप्रायश्चित्तेन
brahmaprāyaścittena
|
ब्रह्मप्रायश्चित्ताभ्याम्
brahmaprāyaścittābhyām
|
ब्रह्मप्रायश्चित्तैः
brahmaprāyaścittaiḥ
|
Dative |
ब्रह्मप्रायश्चित्ताय
brahmaprāyaścittāya
|
ब्रह्मप्रायश्चित्ताभ्याम्
brahmaprāyaścittābhyām
|
ब्रह्मप्रायश्चित्तेभ्यः
brahmaprāyaścittebhyaḥ
|
Ablative |
ब्रह्मप्रायश्चित्तात्
brahmaprāyaścittāt
|
ब्रह्मप्रायश्चित्ताभ्याम्
brahmaprāyaścittābhyām
|
ब्रह्मप्रायश्चित्तेभ्यः
brahmaprāyaścittebhyaḥ
|
Genitive |
ब्रह्मप्रायश्चित्तस्य
brahmaprāyaścittasya
|
ब्रह्मप्रायश्चित्तयोः
brahmaprāyaścittayoḥ
|
ब्रह्मप्रायश्चित्तानाम्
brahmaprāyaścittānām
|
Locative |
ब्रह्मप्रायश्चित्ते
brahmaprāyaścitte
|
ब्रह्मप्रायश्चित्तयोः
brahmaprāyaścittayoḥ
|
ब्रह्मप्रायश्चित्तेषु
brahmaprāyaścitteṣu
|