Sanskrit tools

Sanskrit declension


Declension of ब्रह्मप्रायश्चित्त brahmaprāyaścitta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मप्रायश्चित्तम् brahmaprāyaścittam
ब्रह्मप्रायश्चित्ते brahmaprāyaścitte
ब्रह्मप्रायश्चित्तानि brahmaprāyaścittāni
Vocative ब्रह्मप्रायश्चित्त brahmaprāyaścitta
ब्रह्मप्रायश्चित्ते brahmaprāyaścitte
ब्रह्मप्रायश्चित्तानि brahmaprāyaścittāni
Accusative ब्रह्मप्रायश्चित्तम् brahmaprāyaścittam
ब्रह्मप्रायश्चित्ते brahmaprāyaścitte
ब्रह्मप्रायश्चित्तानि brahmaprāyaścittāni
Instrumental ब्रह्मप्रायश्चित्तेन brahmaprāyaścittena
ब्रह्मप्रायश्चित्ताभ्याम् brahmaprāyaścittābhyām
ब्रह्मप्रायश्चित्तैः brahmaprāyaścittaiḥ
Dative ब्रह्मप्रायश्चित्ताय brahmaprāyaścittāya
ब्रह्मप्रायश्चित्ताभ्याम् brahmaprāyaścittābhyām
ब्रह्मप्रायश्चित्तेभ्यः brahmaprāyaścittebhyaḥ
Ablative ब्रह्मप्रायश्चित्तात् brahmaprāyaścittāt
ब्रह्मप्रायश्चित्ताभ्याम् brahmaprāyaścittābhyām
ब्रह्मप्रायश्चित्तेभ्यः brahmaprāyaścittebhyaḥ
Genitive ब्रह्मप्रायश्चित्तस्य brahmaprāyaścittasya
ब्रह्मप्रायश्चित्तयोः brahmaprāyaścittayoḥ
ब्रह्मप्रायश्चित्तानाम् brahmaprāyaścittānām
Locative ब्रह्मप्रायश्चित्ते brahmaprāyaścitte
ब्रह्मप्रायश्चित्तयोः brahmaprāyaścittayoḥ
ब्रह्मप्रायश्चित्तेषु brahmaprāyaścitteṣu