| Singular | Dual | Plural |
Nominative |
ब्रह्मप्रीः
brahmaprīḥ
|
ब्रह्मप्र्यौ
brahmapryau
|
ब्रह्मप्र्यः
brahmapryaḥ
|
Vocative |
ब्रह्मप्रीः
brahmaprīḥ
|
ब्रह्मप्र्यौ
brahmapryau
|
ब्रह्मप्र्यः
brahmapryaḥ
|
Accusative |
ब्रह्मप्र्यम्
brahmapryam
|
ब्रह्मप्र्यौ
brahmapryau
|
ब्रह्मप्र्यः
brahmapryaḥ
|
Instrumental |
ब्रह्मप्र्या
brahmapryā
|
ब्रह्मप्रीभ्याम्
brahmaprībhyām
|
ब्रह्मप्रीभिः
brahmaprībhiḥ
|
Dative |
ब्रह्मप्र्ये
brahmaprye
|
ब्रह्मप्रीभ्याम्
brahmaprībhyām
|
ब्रह्मप्रीभ्यः
brahmaprībhyaḥ
|
Ablative |
ब्रह्मप्र्यः
brahmapryaḥ
|
ब्रह्मप्रीभ्याम्
brahmaprībhyām
|
ब्रह्मप्रीभ्यः
brahmaprībhyaḥ
|
Genitive |
ब्रह्मप्र्यः
brahmapryaḥ
|
ब्रह्मप्र्योः
brahmapryoḥ
|
ब्रह्मप्र्याम्
brahmapryām
|
Locative |
ब्रह्मप्र्यि
brahmapryi
|
ब्रह्मप्र्योः
brahmapryoḥ
|
ब्रह्मप्रीषु
brahmaprīṣu
|