| Singular | Dual | Plural |
Nominative |
ब्रह्मबन्धुः
brahmabandhuḥ
|
ब्रह्मबन्धू
brahmabandhū
|
ब्रह्मबन्धवः
brahmabandhavaḥ
|
Vocative |
ब्रह्मबन्धो
brahmabandho
|
ब्रह्मबन्धू
brahmabandhū
|
ब्रह्मबन्धवः
brahmabandhavaḥ
|
Accusative |
ब्रह्मबन्धुम्
brahmabandhum
|
ब्रह्मबन्धू
brahmabandhū
|
ब्रह्मबन्धून्
brahmabandhūn
|
Instrumental |
ब्रह्मबन्धुना
brahmabandhunā
|
ब्रह्मबन्धुभ्याम्
brahmabandhubhyām
|
ब्रह्मबन्धुभिः
brahmabandhubhiḥ
|
Dative |
ब्रह्मबन्धवे
brahmabandhave
|
ब्रह्मबन्धुभ्याम्
brahmabandhubhyām
|
ब्रह्मबन्धुभ्यः
brahmabandhubhyaḥ
|
Ablative |
ब्रह्मबन्धोः
brahmabandhoḥ
|
ब्रह्मबन्धुभ्याम्
brahmabandhubhyām
|
ब्रह्मबन्धुभ्यः
brahmabandhubhyaḥ
|
Genitive |
ब्रह्मबन्धोः
brahmabandhoḥ
|
ब्रह्मबन्ध्वोः
brahmabandhvoḥ
|
ब्रह्मबन्धूनाम्
brahmabandhūnām
|
Locative |
ब्रह्मबन्धौ
brahmabandhau
|
ब्रह्मबन्ध्वोः
brahmabandhvoḥ
|
ब्रह्मबन्धुषु
brahmabandhuṣu
|