Sanskrit tools

Sanskrit declension


Declension of ब्रह्मबन्धु brahmabandhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मबन्धुः brahmabandhuḥ
ब्रह्मबन्धू brahmabandhū
ब्रह्मबन्धवः brahmabandhavaḥ
Vocative ब्रह्मबन्धो brahmabandho
ब्रह्मबन्धू brahmabandhū
ब्रह्मबन्धवः brahmabandhavaḥ
Accusative ब्रह्मबन्धुम् brahmabandhum
ब्रह्मबन्धू brahmabandhū
ब्रह्मबन्धून् brahmabandhūn
Instrumental ब्रह्मबन्धुना brahmabandhunā
ब्रह्मबन्धुभ्याम् brahmabandhubhyām
ब्रह्मबन्धुभिः brahmabandhubhiḥ
Dative ब्रह्मबन्धवे brahmabandhave
ब्रह्मबन्धुभ्याम् brahmabandhubhyām
ब्रह्मबन्धुभ्यः brahmabandhubhyaḥ
Ablative ब्रह्मबन्धोः brahmabandhoḥ
ब्रह्मबन्धुभ्याम् brahmabandhubhyām
ब्रह्मबन्धुभ्यः brahmabandhubhyaḥ
Genitive ब्रह्मबन्धोः brahmabandhoḥ
ब्रह्मबन्ध्वोः brahmabandhvoḥ
ब्रह्मबन्धूनाम् brahmabandhūnām
Locative ब्रह्मबन्धौ brahmabandhau
ब्रह्मबन्ध्वोः brahmabandhvoḥ
ब्रह्मबन्धुषु brahmabandhuṣu