Sanskrit tools

Sanskrit declension


Declension of ब्रह्मबल brahmabala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मबलः brahmabalaḥ
ब्रह्मबलौ brahmabalau
ब्रह्मबलाः brahmabalāḥ
Vocative ब्रह्मबल brahmabala
ब्रह्मबलौ brahmabalau
ब्रह्मबलाः brahmabalāḥ
Accusative ब्रह्मबलम् brahmabalam
ब्रह्मबलौ brahmabalau
ब्रह्मबलान् brahmabalān
Instrumental ब्रह्मबलेन brahmabalena
ब्रह्मबलाभ्याम् brahmabalābhyām
ब्रह्मबलैः brahmabalaiḥ
Dative ब्रह्मबलाय brahmabalāya
ब्रह्मबलाभ्याम् brahmabalābhyām
ब्रह्मबलेभ्यः brahmabalebhyaḥ
Ablative ब्रह्मबलात् brahmabalāt
ब्रह्मबलाभ्याम् brahmabalābhyām
ब्रह्मबलेभ्यः brahmabalebhyaḥ
Genitive ब्रह्मबलस्य brahmabalasya
ब्रह्मबलयोः brahmabalayoḥ
ब्रह्मबलानाम् brahmabalānām
Locative ब्रह्मबले brahmabale
ब्रह्मबलयोः brahmabalayoḥ
ब्रह्मबलेषु brahmabaleṣu