Sanskrit tools

Sanskrit declension


Declension of ब्रह्मबीज brahmabīja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मबीजः brahmabījaḥ
ब्रह्मबीजौ brahmabījau
ब्रह्मबीजाः brahmabījāḥ
Vocative ब्रह्मबीज brahmabīja
ब्रह्मबीजौ brahmabījau
ब्रह्मबीजाः brahmabījāḥ
Accusative ब्रह्मबीजम् brahmabījam
ब्रह्मबीजौ brahmabījau
ब्रह्मबीजान् brahmabījān
Instrumental ब्रह्मबीजेन brahmabījena
ब्रह्मबीजाभ्याम् brahmabījābhyām
ब्रह्मबीजैः brahmabījaiḥ
Dative ब्रह्मबीजाय brahmabījāya
ब्रह्मबीजाभ्याम् brahmabījābhyām
ब्रह्मबीजेभ्यः brahmabījebhyaḥ
Ablative ब्रह्मबीजात् brahmabījāt
ब्रह्मबीजाभ्याम् brahmabījābhyām
ब्रह्मबीजेभ्यः brahmabījebhyaḥ
Genitive ब्रह्मबीजस्य brahmabījasya
ब्रह्मबीजयोः brahmabījayoḥ
ब्रह्मबीजानाम् brahmabījānām
Locative ब्रह्मबीजे brahmabīje
ब्रह्मबीजयोः brahmabījayoḥ
ब्रह्मबीजेषु brahmabījeṣu