Sanskrit tools

Sanskrit declension


Declension of ब्रह्मबोध्या brahmabodhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मबोध्या brahmabodhyā
ब्रह्मबोध्ये brahmabodhye
ब्रह्मबोध्याः brahmabodhyāḥ
Vocative ब्रह्मबोध्ये brahmabodhye
ब्रह्मबोध्ये brahmabodhye
ब्रह्मबोध्याः brahmabodhyāḥ
Accusative ब्रह्मबोध्याम् brahmabodhyām
ब्रह्मबोध्ये brahmabodhye
ब्रह्मबोध्याः brahmabodhyāḥ
Instrumental ब्रह्मबोध्यया brahmabodhyayā
ब्रह्मबोध्याभ्याम् brahmabodhyābhyām
ब्रह्मबोध्याभिः brahmabodhyābhiḥ
Dative ब्रह्मबोध्यायै brahmabodhyāyai
ब्रह्मबोध्याभ्याम् brahmabodhyābhyām
ब्रह्मबोध्याभ्यः brahmabodhyābhyaḥ
Ablative ब्रह्मबोध्यायाः brahmabodhyāyāḥ
ब्रह्मबोध्याभ्याम् brahmabodhyābhyām
ब्रह्मबोध्याभ्यः brahmabodhyābhyaḥ
Genitive ब्रह्मबोध्यायाः brahmabodhyāyāḥ
ब्रह्मबोध्ययोः brahmabodhyayoḥ
ब्रह्मबोध्यानाम् brahmabodhyānām
Locative ब्रह्मबोध्यायाम् brahmabodhyāyām
ब्रह्मबोध्ययोः brahmabodhyayoḥ
ब्रह्मबोध्यासु brahmabodhyāsu