Sanskrit tools

Sanskrit declension


Declension of ब्रह्मब्रुवाण brahmabruvāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मब्रुवाणः brahmabruvāṇaḥ
ब्रह्मब्रुवाणौ brahmabruvāṇau
ब्रह्मब्रुवाणाः brahmabruvāṇāḥ
Vocative ब्रह्मब्रुवाण brahmabruvāṇa
ब्रह्मब्रुवाणौ brahmabruvāṇau
ब्रह्मब्रुवाणाः brahmabruvāṇāḥ
Accusative ब्रह्मब्रुवाणम् brahmabruvāṇam
ब्रह्मब्रुवाणौ brahmabruvāṇau
ब्रह्मब्रुवाणान् brahmabruvāṇān
Instrumental ब्रह्मब्रुवाणेन brahmabruvāṇena
ब्रह्मब्रुवाणाभ्याम् brahmabruvāṇābhyām
ब्रह्मब्रुवाणैः brahmabruvāṇaiḥ
Dative ब्रह्मब्रुवाणाय brahmabruvāṇāya
ब्रह्मब्रुवाणाभ्याम् brahmabruvāṇābhyām
ब्रह्मब्रुवाणेभ्यः brahmabruvāṇebhyaḥ
Ablative ब्रह्मब्रुवाणात् brahmabruvāṇāt
ब्रह्मब्रुवाणाभ्याम् brahmabruvāṇābhyām
ब्रह्मब्रुवाणेभ्यः brahmabruvāṇebhyaḥ
Genitive ब्रह्मब्रुवाणस्य brahmabruvāṇasya
ब्रह्मब्रुवाणयोः brahmabruvāṇayoḥ
ब्रह्मब्रुवाणानाम् brahmabruvāṇānām
Locative ब्रह्मब्रुवाणे brahmabruvāṇe
ब्रह्मब्रुवाणयोः brahmabruvāṇayoḥ
ब्रह्मब्रुवाणेषु brahmabruvāṇeṣu