| Singular | Dual | Plural |
Nominative |
ब्रह्मभट्टः
brahmabhaṭṭaḥ
|
ब्रह्मभट्टौ
brahmabhaṭṭau
|
ब्रह्मभट्टाः
brahmabhaṭṭāḥ
|
Vocative |
ब्रह्मभट्ट
brahmabhaṭṭa
|
ब्रह्मभट्टौ
brahmabhaṭṭau
|
ब्रह्मभट्टाः
brahmabhaṭṭāḥ
|
Accusative |
ब्रह्मभट्टम्
brahmabhaṭṭam
|
ब्रह्मभट्टौ
brahmabhaṭṭau
|
ब्रह्मभट्टान्
brahmabhaṭṭān
|
Instrumental |
ब्रह्मभट्टेन
brahmabhaṭṭena
|
ब्रह्मभट्टाभ्याम्
brahmabhaṭṭābhyām
|
ब्रह्मभट्टैः
brahmabhaṭṭaiḥ
|
Dative |
ब्रह्मभट्टाय
brahmabhaṭṭāya
|
ब्रह्मभट्टाभ्याम्
brahmabhaṭṭābhyām
|
ब्रह्मभट्टेभ्यः
brahmabhaṭṭebhyaḥ
|
Ablative |
ब्रह्मभट्टात्
brahmabhaṭṭāt
|
ब्रह्मभट्टाभ्याम्
brahmabhaṭṭābhyām
|
ब्रह्मभट्टेभ्यः
brahmabhaṭṭebhyaḥ
|
Genitive |
ब्रह्मभट्टस्य
brahmabhaṭṭasya
|
ब्रह्मभट्टयोः
brahmabhaṭṭayoḥ
|
ब्रह्मभट्टानाम्
brahmabhaṭṭānām
|
Locative |
ब्रह्मभट्टे
brahmabhaṭṭe
|
ब्रह्मभट्टयोः
brahmabhaṭṭayoḥ
|
ब्रह्मभट्टेषु
brahmabhaṭṭeṣu
|