| Singular | Dual | Plural |
Nominative |
ब्रह्मभागः
brahmabhāgaḥ
|
ब्रह्मभागौ
brahmabhāgau
|
ब्रह्मभागाः
brahmabhāgāḥ
|
Vocative |
ब्रह्मभाग
brahmabhāga
|
ब्रह्मभागौ
brahmabhāgau
|
ब्रह्मभागाः
brahmabhāgāḥ
|
Accusative |
ब्रह्मभागम्
brahmabhāgam
|
ब्रह्मभागौ
brahmabhāgau
|
ब्रह्मभागान्
brahmabhāgān
|
Instrumental |
ब्रह्मभागेण
brahmabhāgeṇa
|
ब्रह्मभागाभ्याम्
brahmabhāgābhyām
|
ब्रह्मभागैः
brahmabhāgaiḥ
|
Dative |
ब्रह्मभागाय
brahmabhāgāya
|
ब्रह्मभागाभ्याम्
brahmabhāgābhyām
|
ब्रह्मभागेभ्यः
brahmabhāgebhyaḥ
|
Ablative |
ब्रह्मभागात्
brahmabhāgāt
|
ब्रह्मभागाभ्याम्
brahmabhāgābhyām
|
ब्रह्मभागेभ्यः
brahmabhāgebhyaḥ
|
Genitive |
ब्रह्मभागस्य
brahmabhāgasya
|
ब्रह्मभागयोः
brahmabhāgayoḥ
|
ब्रह्मभागाणाम्
brahmabhāgāṇām
|
Locative |
ब्रह्मभागे
brahmabhāge
|
ब्रह्मभागयोः
brahmabhāgayoḥ
|
ब्रह्मभागेषु
brahmabhāgeṣu
|