Sanskrit tools

Sanskrit declension


Declension of ब्रह्मभावना brahmabhāvanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मभावना brahmabhāvanā
ब्रह्मभावने brahmabhāvane
ब्रह्मभावनाः brahmabhāvanāḥ
Vocative ब्रह्मभावने brahmabhāvane
ब्रह्मभावने brahmabhāvane
ब्रह्मभावनाः brahmabhāvanāḥ
Accusative ब्रह्मभावनाम् brahmabhāvanām
ब्रह्मभावने brahmabhāvane
ब्रह्मभावनाः brahmabhāvanāḥ
Instrumental ब्रह्मभावनया brahmabhāvanayā
ब्रह्मभावनाभ्याम् brahmabhāvanābhyām
ब्रह्मभावनाभिः brahmabhāvanābhiḥ
Dative ब्रह्मभावनायै brahmabhāvanāyai
ब्रह्मभावनाभ्याम् brahmabhāvanābhyām
ब्रह्मभावनाभ्यः brahmabhāvanābhyaḥ
Ablative ब्रह्मभावनायाः brahmabhāvanāyāḥ
ब्रह्मभावनाभ्याम् brahmabhāvanābhyām
ब्रह्मभावनाभ्यः brahmabhāvanābhyaḥ
Genitive ब्रह्मभावनायाः brahmabhāvanāyāḥ
ब्रह्मभावनयोः brahmabhāvanayoḥ
ब्रह्मभावनानाम् brahmabhāvanānām
Locative ब्रह्मभावनायाम् brahmabhāvanāyām
ब्रह्मभावनयोः brahmabhāvanayoḥ
ब्रह्मभावनासु brahmabhāvanāsu