| Singular | Dual | Plural |
Nominative |
ब्रह्मभावना
brahmabhāvanā
|
ब्रह्मभावने
brahmabhāvane
|
ब्रह्मभावनाः
brahmabhāvanāḥ
|
Vocative |
ब्रह्मभावने
brahmabhāvane
|
ब्रह्मभावने
brahmabhāvane
|
ब्रह्मभावनाः
brahmabhāvanāḥ
|
Accusative |
ब्रह्मभावनाम्
brahmabhāvanām
|
ब्रह्मभावने
brahmabhāvane
|
ब्रह्मभावनाः
brahmabhāvanāḥ
|
Instrumental |
ब्रह्मभावनया
brahmabhāvanayā
|
ब्रह्मभावनाभ्याम्
brahmabhāvanābhyām
|
ब्रह्मभावनाभिः
brahmabhāvanābhiḥ
|
Dative |
ब्रह्मभावनायै
brahmabhāvanāyai
|
ब्रह्मभावनाभ्याम्
brahmabhāvanābhyām
|
ब्रह्मभावनाभ्यः
brahmabhāvanābhyaḥ
|
Ablative |
ब्रह्मभावनायाः
brahmabhāvanāyāḥ
|
ब्रह्मभावनाभ्याम्
brahmabhāvanābhyām
|
ब्रह्मभावनाभ्यः
brahmabhāvanābhyaḥ
|
Genitive |
ब्रह्मभावनायाः
brahmabhāvanāyāḥ
|
ब्रह्मभावनयोः
brahmabhāvanayoḥ
|
ब्रह्मभावनानाम्
brahmabhāvanānām
|
Locative |
ब्रह्मभावनायाम्
brahmabhāvanāyām
|
ब्रह्मभावनयोः
brahmabhāvanayoḥ
|
ब्रह्मभावनासु
brahmabhāvanāsu
|