| Singular | Dual | Plural |
Nominative |
ब्रह्मभावनम्
brahmabhāvanam
|
ब्रह्मभावने
brahmabhāvane
|
ब्रह्मभावनानि
brahmabhāvanāni
|
Vocative |
ब्रह्मभावन
brahmabhāvana
|
ब्रह्मभावने
brahmabhāvane
|
ब्रह्मभावनानि
brahmabhāvanāni
|
Accusative |
ब्रह्मभावनम्
brahmabhāvanam
|
ब्रह्मभावने
brahmabhāvane
|
ब्रह्मभावनानि
brahmabhāvanāni
|
Instrumental |
ब्रह्मभावनेन
brahmabhāvanena
|
ब्रह्मभावनाभ्याम्
brahmabhāvanābhyām
|
ब्रह्मभावनैः
brahmabhāvanaiḥ
|
Dative |
ब्रह्मभावनाय
brahmabhāvanāya
|
ब्रह्मभावनाभ्याम्
brahmabhāvanābhyām
|
ब्रह्मभावनेभ्यः
brahmabhāvanebhyaḥ
|
Ablative |
ब्रह्मभावनात्
brahmabhāvanāt
|
ब्रह्मभावनाभ्याम्
brahmabhāvanābhyām
|
ब्रह्मभावनेभ्यः
brahmabhāvanebhyaḥ
|
Genitive |
ब्रह्मभावनस्य
brahmabhāvanasya
|
ब्रह्मभावनयोः
brahmabhāvanayoḥ
|
ब्रह्मभावनानाम्
brahmabhāvanānām
|
Locative |
ब्रह्मभावने
brahmabhāvane
|
ब्रह्मभावनयोः
brahmabhāvanayoḥ
|
ब्रह्मभावनेषु
brahmabhāvaneṣu
|