Sanskrit tools

Sanskrit declension


Declension of ब्रह्मभावन brahmabhāvana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मभावनम् brahmabhāvanam
ब्रह्मभावने brahmabhāvane
ब्रह्मभावनानि brahmabhāvanāni
Vocative ब्रह्मभावन brahmabhāvana
ब्रह्मभावने brahmabhāvane
ब्रह्मभावनानि brahmabhāvanāni
Accusative ब्रह्मभावनम् brahmabhāvanam
ब्रह्मभावने brahmabhāvane
ब्रह्मभावनानि brahmabhāvanāni
Instrumental ब्रह्मभावनेन brahmabhāvanena
ब्रह्मभावनाभ्याम् brahmabhāvanābhyām
ब्रह्मभावनैः brahmabhāvanaiḥ
Dative ब्रह्मभावनाय brahmabhāvanāya
ब्रह्मभावनाभ्याम् brahmabhāvanābhyām
ब्रह्मभावनेभ्यः brahmabhāvanebhyaḥ
Ablative ब्रह्मभावनात् brahmabhāvanāt
ब्रह्मभावनाभ्याम् brahmabhāvanābhyām
ब्रह्मभावनेभ्यः brahmabhāvanebhyaḥ
Genitive ब्रह्मभावनस्य brahmabhāvanasya
ब्रह्मभावनयोः brahmabhāvanayoḥ
ब्रह्मभावनानाम् brahmabhāvanānām
Locative ब्रह्मभावने brahmabhāvane
ब्रह्मभावनयोः brahmabhāvanayoḥ
ब्रह्मभावनेषु brahmabhāvaneṣu