| Singular | Dual | Plural |
Nominative |
ब्रह्मभूतः
brahmabhūtaḥ
|
ब्रह्मभूतौ
brahmabhūtau
|
ब्रह्मभूताः
brahmabhūtāḥ
|
Vocative |
ब्रह्मभूत
brahmabhūta
|
ब्रह्मभूतौ
brahmabhūtau
|
ब्रह्मभूताः
brahmabhūtāḥ
|
Accusative |
ब्रह्मभूतम्
brahmabhūtam
|
ब्रह्मभूतौ
brahmabhūtau
|
ब्रह्मभूतान्
brahmabhūtān
|
Instrumental |
ब्रह्मभूतेन
brahmabhūtena
|
ब्रह्मभूताभ्याम्
brahmabhūtābhyām
|
ब्रह्मभूतैः
brahmabhūtaiḥ
|
Dative |
ब्रह्मभूताय
brahmabhūtāya
|
ब्रह्मभूताभ्याम्
brahmabhūtābhyām
|
ब्रह्मभूतेभ्यः
brahmabhūtebhyaḥ
|
Ablative |
ब्रह्मभूतात्
brahmabhūtāt
|
ब्रह्मभूताभ्याम्
brahmabhūtābhyām
|
ब्रह्मभूतेभ्यः
brahmabhūtebhyaḥ
|
Genitive |
ब्रह्मभूतस्य
brahmabhūtasya
|
ब्रह्मभूतयोः
brahmabhūtayoḥ
|
ब्रह्मभूतानाम्
brahmabhūtānām
|
Locative |
ब्रह्मभूते
brahmabhūte
|
ब्रह्मभूतयोः
brahmabhūtayoḥ
|
ब्रह्मभूतेषु
brahmabhūteṣu
|