Sanskrit tools

Sanskrit declension


Declension of ब्रह्मभूता brahmabhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मभूता brahmabhūtā
ब्रह्मभूते brahmabhūte
ब्रह्मभूताः brahmabhūtāḥ
Vocative ब्रह्मभूते brahmabhūte
ब्रह्मभूते brahmabhūte
ब्रह्मभूताः brahmabhūtāḥ
Accusative ब्रह्मभूताम् brahmabhūtām
ब्रह्मभूते brahmabhūte
ब्रह्मभूताः brahmabhūtāḥ
Instrumental ब्रह्मभूतया brahmabhūtayā
ब्रह्मभूताभ्याम् brahmabhūtābhyām
ब्रह्मभूताभिः brahmabhūtābhiḥ
Dative ब्रह्मभूतायै brahmabhūtāyai
ब्रह्मभूताभ्याम् brahmabhūtābhyām
ब्रह्मभूताभ्यः brahmabhūtābhyaḥ
Ablative ब्रह्मभूतायाः brahmabhūtāyāḥ
ब्रह्मभूताभ्याम् brahmabhūtābhyām
ब्रह्मभूताभ्यः brahmabhūtābhyaḥ
Genitive ब्रह्मभूतायाः brahmabhūtāyāḥ
ब्रह्मभूतयोः brahmabhūtayoḥ
ब्रह्मभूतानाम् brahmabhūtānām
Locative ब्रह्मभूतायाम् brahmabhūtāyām
ब्रह्मभूतयोः brahmabhūtayoḥ
ब्रह्मभूतासु brahmabhūtāsu