| Singular | Dual | Plural |
| Nominative |
ब्रह्मभूता
brahmabhūtā
|
ब्रह्मभूते
brahmabhūte
|
ब्रह्मभूताः
brahmabhūtāḥ
|
| Vocative |
ब्रह्मभूते
brahmabhūte
|
ब्रह्मभूते
brahmabhūte
|
ब्रह्मभूताः
brahmabhūtāḥ
|
| Accusative |
ब्रह्मभूताम्
brahmabhūtām
|
ब्रह्मभूते
brahmabhūte
|
ब्रह्मभूताः
brahmabhūtāḥ
|
| Instrumental |
ब्रह्मभूतया
brahmabhūtayā
|
ब्रह्मभूताभ्याम्
brahmabhūtābhyām
|
ब्रह्मभूताभिः
brahmabhūtābhiḥ
|
| Dative |
ब्रह्मभूतायै
brahmabhūtāyai
|
ब्रह्मभूताभ्याम्
brahmabhūtābhyām
|
ब्रह्मभूताभ्यः
brahmabhūtābhyaḥ
|
| Ablative |
ब्रह्मभूतायाः
brahmabhūtāyāḥ
|
ब्रह्मभूताभ्याम्
brahmabhūtābhyām
|
ब्रह्मभूताभ्यः
brahmabhūtābhyaḥ
|
| Genitive |
ब्रह्मभूतायाः
brahmabhūtāyāḥ
|
ब्रह्मभूतयोः
brahmabhūtayoḥ
|
ब्रह्मभूतानाम्
brahmabhūtānām
|
| Locative |
ब्रह्मभूतायाम्
brahmabhūtāyām
|
ब्रह्मभूतयोः
brahmabhūtayoḥ
|
ब्रह्मभूतासु
brahmabhūtāsu
|