Sanskrit tools

Sanskrit declension


Declension of ब्रह्मभूत brahmabhūta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मभूतम् brahmabhūtam
ब्रह्मभूते brahmabhūte
ब्रह्मभूतानि brahmabhūtāni
Vocative ब्रह्मभूत brahmabhūta
ब्रह्मभूते brahmabhūte
ब्रह्मभूतानि brahmabhūtāni
Accusative ब्रह्मभूतम् brahmabhūtam
ब्रह्मभूते brahmabhūte
ब्रह्मभूतानि brahmabhūtāni
Instrumental ब्रह्मभूतेन brahmabhūtena
ब्रह्मभूताभ्याम् brahmabhūtābhyām
ब्रह्मभूतैः brahmabhūtaiḥ
Dative ब्रह्मभूताय brahmabhūtāya
ब्रह्मभूताभ्याम् brahmabhūtābhyām
ब्रह्मभूतेभ्यः brahmabhūtebhyaḥ
Ablative ब्रह्मभूतात् brahmabhūtāt
ब्रह्मभूताभ्याम् brahmabhūtābhyām
ब्रह्मभूतेभ्यः brahmabhūtebhyaḥ
Genitive ब्रह्मभूतस्य brahmabhūtasya
ब्रह्मभूतयोः brahmabhūtayoḥ
ब्रह्मभूतानाम् brahmabhūtānām
Locative ब्रह्मभूते brahmabhūte
ब्रह्मभूतयोः brahmabhūtayoḥ
ब्रह्मभूतेषु brahmabhūteṣu