| Singular | Dual | Plural |
Nominative |
ब्रह्मभूमिजा
brahmabhūmijā
|
ब्रह्मभूमिजे
brahmabhūmije
|
ब्रह्मभूमिजाः
brahmabhūmijāḥ
|
Vocative |
ब्रह्मभूमिजे
brahmabhūmije
|
ब्रह्मभूमिजे
brahmabhūmije
|
ब्रह्मभूमिजाः
brahmabhūmijāḥ
|
Accusative |
ब्रह्मभूमिजाम्
brahmabhūmijām
|
ब्रह्मभूमिजे
brahmabhūmije
|
ब्रह्मभूमिजाः
brahmabhūmijāḥ
|
Instrumental |
ब्रह्मभूमिजया
brahmabhūmijayā
|
ब्रह्मभूमिजाभ्याम्
brahmabhūmijābhyām
|
ब्रह्मभूमिजाभिः
brahmabhūmijābhiḥ
|
Dative |
ब्रह्मभूमिजायै
brahmabhūmijāyai
|
ब्रह्मभूमिजाभ्याम्
brahmabhūmijābhyām
|
ब्रह्मभूमिजाभ्यः
brahmabhūmijābhyaḥ
|
Ablative |
ब्रह्मभूमिजायाः
brahmabhūmijāyāḥ
|
ब्रह्मभूमिजाभ्याम्
brahmabhūmijābhyām
|
ब्रह्मभूमिजाभ्यः
brahmabhūmijābhyaḥ
|
Genitive |
ब्रह्मभूमिजायाः
brahmabhūmijāyāḥ
|
ब्रह्मभूमिजयोः
brahmabhūmijayoḥ
|
ब्रह्मभूमिजानाम्
brahmabhūmijānām
|
Locative |
ब्रह्मभूमिजायाम्
brahmabhūmijāyām
|
ब्रह्मभूमिजयोः
brahmabhūmijayoḥ
|
ब्रह्मभूमिजासु
brahmabhūmijāsu
|