Sanskrit tools

Sanskrit declension


Declension of ब्रह्मभूमिजा brahmabhūmijā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मभूमिजा brahmabhūmijā
ब्रह्मभूमिजे brahmabhūmije
ब्रह्मभूमिजाः brahmabhūmijāḥ
Vocative ब्रह्मभूमिजे brahmabhūmije
ब्रह्मभूमिजे brahmabhūmije
ब्रह्मभूमिजाः brahmabhūmijāḥ
Accusative ब्रह्मभूमिजाम् brahmabhūmijām
ब्रह्मभूमिजे brahmabhūmije
ब्रह्मभूमिजाः brahmabhūmijāḥ
Instrumental ब्रह्मभूमिजया brahmabhūmijayā
ब्रह्मभूमिजाभ्याम् brahmabhūmijābhyām
ब्रह्मभूमिजाभिः brahmabhūmijābhiḥ
Dative ब्रह्मभूमिजायै brahmabhūmijāyai
ब्रह्मभूमिजाभ्याम् brahmabhūmijābhyām
ब्रह्मभूमिजाभ्यः brahmabhūmijābhyaḥ
Ablative ब्रह्मभूमिजायाः brahmabhūmijāyāḥ
ब्रह्मभूमिजाभ्याम् brahmabhūmijābhyām
ब्रह्मभूमिजाभ्यः brahmabhūmijābhyaḥ
Genitive ब्रह्मभूमिजायाः brahmabhūmijāyāḥ
ब्रह्मभूमिजयोः brahmabhūmijayoḥ
ब्रह्मभूमिजानाम् brahmabhūmijānām
Locative ब्रह्मभूमिजायाम् brahmabhūmijāyām
ब्रह्मभूमिजयोः brahmabhūmijayoḥ
ब्रह्मभूमिजासु brahmabhūmijāsu