Sanskrit tools

Sanskrit declension


Declension of ब्रह्मभूयस् brahmabhūyas, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative ब्रह्मभूयाः brahmabhūyāḥ
ब्रह्मभूयसौ brahmabhūyasau
ब्रह्मभूयसः brahmabhūyasaḥ
Vocative ब्रह्मभूयः brahmabhūyaḥ
ब्रह्मभूयसौ brahmabhūyasau
ब्रह्मभूयसः brahmabhūyasaḥ
Accusative ब्रह्मभूयसम् brahmabhūyasam
ब्रह्मभूयसौ brahmabhūyasau
ब्रह्मभूयसः brahmabhūyasaḥ
Instrumental ब्रह्मभूयसा brahmabhūyasā
ब्रह्मभूयोभ्याम् brahmabhūyobhyām
ब्रह्मभूयोभिः brahmabhūyobhiḥ
Dative ब्रह्मभूयसे brahmabhūyase
ब्रह्मभूयोभ्याम् brahmabhūyobhyām
ब्रह्मभूयोभ्यः brahmabhūyobhyaḥ
Ablative ब्रह्मभूयसः brahmabhūyasaḥ
ब्रह्मभूयोभ्याम् brahmabhūyobhyām
ब्रह्मभूयोभ्यः brahmabhūyobhyaḥ
Genitive ब्रह्मभूयसः brahmabhūyasaḥ
ब्रह्मभूयसोः brahmabhūyasoḥ
ब्रह्मभूयसाम् brahmabhūyasām
Locative ब्रह्मभूयसि brahmabhūyasi
ब्रह्मभूयसोः brahmabhūyasoḥ
ब्रह्मभूयःसु brahmabhūyaḥsu
ब्रह्मभूयस्सु brahmabhūyassu