| Singular | Dual | Plural | |
| Nominative |
ब्रह्मभूयाः
brahmabhūyāḥ |
ब्रह्मभूयसौ
brahmabhūyasau |
ब्रह्मभूयसः
brahmabhūyasaḥ |
| Vocative |
ब्रह्मभूयः
brahmabhūyaḥ |
ब्रह्मभूयसौ
brahmabhūyasau |
ब्रह्मभूयसः
brahmabhūyasaḥ |
| Accusative |
ब्रह्मभूयसम्
brahmabhūyasam |
ब्रह्मभूयसौ
brahmabhūyasau |
ब्रह्मभूयसः
brahmabhūyasaḥ |
| Instrumental |
ब्रह्मभूयसा
brahmabhūyasā |
ब्रह्मभूयोभ्याम्
brahmabhūyobhyām |
ब्रह्मभूयोभिः
brahmabhūyobhiḥ |
| Dative |
ब्रह्मभूयसे
brahmabhūyase |
ब्रह्मभूयोभ्याम्
brahmabhūyobhyām |
ब्रह्मभूयोभ्यः
brahmabhūyobhyaḥ |
| Ablative |
ब्रह्मभूयसः
brahmabhūyasaḥ |
ब्रह्मभूयोभ्याम्
brahmabhūyobhyām |
ब्रह्मभूयोभ्यः
brahmabhūyobhyaḥ |
| Genitive |
ब्रह्मभूयसः
brahmabhūyasaḥ |
ब्रह्मभूयसोः
brahmabhūyasoḥ |
ब्रह्मभूयसाम्
brahmabhūyasām |
| Locative |
ब्रह्मभूयसि
brahmabhūyasi |
ब्रह्मभूयसोः
brahmabhūyasoḥ |
ब्रह्मभूयःसु
brahmabhūyaḥsu ब्रह्मभूयस्सु brahmabhūyassu |