Sanskrit tools

Sanskrit declension


Declension of ब्रह्मभूयस् brahmabhūyas, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative ब्रह्मभूयः brahmabhūyaḥ
ब्रह्मभूयसी brahmabhūyasī
ब्रह्मभूयांसि brahmabhūyāṁsi
Vocative ब्रह्मभूयः brahmabhūyaḥ
ब्रह्मभूयसी brahmabhūyasī
ब्रह्मभूयांसि brahmabhūyāṁsi
Accusative ब्रह्मभूयः brahmabhūyaḥ
ब्रह्मभूयसी brahmabhūyasī
ब्रह्मभूयांसि brahmabhūyāṁsi
Instrumental ब्रह्मभूयसा brahmabhūyasā
ब्रह्मभूयोभ्याम् brahmabhūyobhyām
ब्रह्मभूयोभिः brahmabhūyobhiḥ
Dative ब्रह्मभूयसे brahmabhūyase
ब्रह्मभूयोभ्याम् brahmabhūyobhyām
ब्रह्मभूयोभ्यः brahmabhūyobhyaḥ
Ablative ब्रह्मभूयसः brahmabhūyasaḥ
ब्रह्मभूयोभ्याम् brahmabhūyobhyām
ब्रह्मभूयोभ्यः brahmabhūyobhyaḥ
Genitive ब्रह्मभूयसः brahmabhūyasaḥ
ब्रह्मभूयसोः brahmabhūyasoḥ
ब्रह्मभूयसाम् brahmabhūyasām
Locative ब्रह्मभूयसि brahmabhūyasi
ब्रह्मभूयसोः brahmabhūyasoḥ
ब्रह्मभूयःसु brahmabhūyaḥsu
ब्रह्मभूयस्सु brahmabhūyassu