Sanskrit tools

Sanskrit declension


Declension of ब्रह्ममङ्गलदेवता brahmamaṅgaladevatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्ममङ्गलदेवता brahmamaṅgaladevatā
ब्रह्ममङ्गलदेवते brahmamaṅgaladevate
ब्रह्ममङ्गलदेवताः brahmamaṅgaladevatāḥ
Vocative ब्रह्ममङ्गलदेवते brahmamaṅgaladevate
ब्रह्ममङ्गलदेवते brahmamaṅgaladevate
ब्रह्ममङ्गलदेवताः brahmamaṅgaladevatāḥ
Accusative ब्रह्ममङ्गलदेवताम् brahmamaṅgaladevatām
ब्रह्ममङ्गलदेवते brahmamaṅgaladevate
ब्रह्ममङ्गलदेवताः brahmamaṅgaladevatāḥ
Instrumental ब्रह्ममङ्गलदेवतया brahmamaṅgaladevatayā
ब्रह्ममङ्गलदेवताभ्याम् brahmamaṅgaladevatābhyām
ब्रह्ममङ्गलदेवताभिः brahmamaṅgaladevatābhiḥ
Dative ब्रह्ममङ्गलदेवतायै brahmamaṅgaladevatāyai
ब्रह्ममङ्गलदेवताभ्याम् brahmamaṅgaladevatābhyām
ब्रह्ममङ्गलदेवताभ्यः brahmamaṅgaladevatābhyaḥ
Ablative ब्रह्ममङ्गलदेवतायाः brahmamaṅgaladevatāyāḥ
ब्रह्ममङ्गलदेवताभ्याम् brahmamaṅgaladevatābhyām
ब्रह्ममङ्गलदेवताभ्यः brahmamaṅgaladevatābhyaḥ
Genitive ब्रह्ममङ्गलदेवतायाः brahmamaṅgaladevatāyāḥ
ब्रह्ममङ्गलदेवतयोः brahmamaṅgaladevatayoḥ
ब्रह्ममङ्गलदेवतानाम् brahmamaṅgaladevatānām
Locative ब्रह्ममङ्गलदेवतायाम् brahmamaṅgaladevatāyām
ब्रह्ममङ्गलदेवतयोः brahmamaṅgaladevatayoḥ
ब्रह्ममङ्गलदेवतासु brahmamaṅgaladevatāsu