| Singular | Dual | Plural |
Nominative |
ब्रह्ममतिः
brahmamatiḥ
|
ब्रह्ममती
brahmamatī
|
ब्रह्ममतयः
brahmamatayaḥ
|
Vocative |
ब्रह्ममते
brahmamate
|
ब्रह्ममती
brahmamatī
|
ब्रह्ममतयः
brahmamatayaḥ
|
Accusative |
ब्रह्ममतिम्
brahmamatim
|
ब्रह्ममती
brahmamatī
|
ब्रह्ममतीन्
brahmamatīn
|
Instrumental |
ब्रह्ममतिना
brahmamatinā
|
ब्रह्ममतिभ्याम्
brahmamatibhyām
|
ब्रह्ममतिभिः
brahmamatibhiḥ
|
Dative |
ब्रह्ममतये
brahmamataye
|
ब्रह्ममतिभ्याम्
brahmamatibhyām
|
ब्रह्ममतिभ्यः
brahmamatibhyaḥ
|
Ablative |
ब्रह्ममतेः
brahmamateḥ
|
ब्रह्ममतिभ्याम्
brahmamatibhyām
|
ब्रह्ममतिभ्यः
brahmamatibhyaḥ
|
Genitive |
ब्रह्ममतेः
brahmamateḥ
|
ब्रह्ममत्योः
brahmamatyoḥ
|
ब्रह्ममतीनाम्
brahmamatīnām
|
Locative |
ब्रह्ममतौ
brahmamatau
|
ब्रह्ममत्योः
brahmamatyoḥ
|
ब्रह्ममतिषु
brahmamatiṣu
|