Sanskrit tools

Sanskrit declension


Declension of ब्रह्ममन्त्र brahmamantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्ममन्त्रम् brahmamantram
ब्रह्ममन्त्रे brahmamantre
ब्रह्ममन्त्राणि brahmamantrāṇi
Vocative ब्रह्ममन्त्र brahmamantra
ब्रह्ममन्त्रे brahmamantre
ब्रह्ममन्त्राणि brahmamantrāṇi
Accusative ब्रह्ममन्त्रम् brahmamantram
ब्रह्ममन्त्रे brahmamantre
ब्रह्ममन्त्राणि brahmamantrāṇi
Instrumental ब्रह्ममन्त्रेण brahmamantreṇa
ब्रह्ममन्त्राभ्याम् brahmamantrābhyām
ब्रह्ममन्त्रैः brahmamantraiḥ
Dative ब्रह्ममन्त्राय brahmamantrāya
ब्रह्ममन्त्राभ्याम् brahmamantrābhyām
ब्रह्ममन्त्रेभ्यः brahmamantrebhyaḥ
Ablative ब्रह्ममन्त्रात् brahmamantrāt
ब्रह्ममन्त्राभ्याम् brahmamantrābhyām
ब्रह्ममन्त्रेभ्यः brahmamantrebhyaḥ
Genitive ब्रह्ममन्त्रस्य brahmamantrasya
ब्रह्ममन्त्रयोः brahmamantrayoḥ
ब्रह्ममन्त्राणाम् brahmamantrāṇām
Locative ब्रह्ममन्त्रे brahmamantre
ब्रह्ममन्त्रयोः brahmamantrayoḥ
ब्रह्ममन्त्रेषु brahmamantreṣu