| Singular | Dual | Plural |
Nominative |
ब्रह्ममालः
brahmamālaḥ
|
ब्रह्ममालौ
brahmamālau
|
ब्रह्ममालाः
brahmamālāḥ
|
Vocative |
ब्रह्ममाल
brahmamāla
|
ब्रह्ममालौ
brahmamālau
|
ब्रह्ममालाः
brahmamālāḥ
|
Accusative |
ब्रह्ममालम्
brahmamālam
|
ब्रह्ममालौ
brahmamālau
|
ब्रह्ममालान्
brahmamālān
|
Instrumental |
ब्रह्ममालेन
brahmamālena
|
ब्रह्ममालाभ्याम्
brahmamālābhyām
|
ब्रह्ममालैः
brahmamālaiḥ
|
Dative |
ब्रह्ममालाय
brahmamālāya
|
ब्रह्ममालाभ्याम्
brahmamālābhyām
|
ब्रह्ममालेभ्यः
brahmamālebhyaḥ
|
Ablative |
ब्रह्ममालात्
brahmamālāt
|
ब्रह्ममालाभ्याम्
brahmamālābhyām
|
ब्रह्ममालेभ्यः
brahmamālebhyaḥ
|
Genitive |
ब्रह्ममालस्य
brahmamālasya
|
ब्रह्ममालयोः
brahmamālayoḥ
|
ब्रह्ममालानाम्
brahmamālānām
|
Locative |
ब्रह्ममाले
brahmamāle
|
ब्रह्ममालयोः
brahmamālayoḥ
|
ब्रह्ममालेषु
brahmamāleṣu
|