Sanskrit tools

Sanskrit declension


Declension of ब्रह्ममाल brahmamāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्ममालः brahmamālaḥ
ब्रह्ममालौ brahmamālau
ब्रह्ममालाः brahmamālāḥ
Vocative ब्रह्ममाल brahmamāla
ब्रह्ममालौ brahmamālau
ब्रह्ममालाः brahmamālāḥ
Accusative ब्रह्ममालम् brahmamālam
ब्रह्ममालौ brahmamālau
ब्रह्ममालान् brahmamālān
Instrumental ब्रह्ममालेन brahmamālena
ब्रह्ममालाभ्याम् brahmamālābhyām
ब्रह्ममालैः brahmamālaiḥ
Dative ब्रह्ममालाय brahmamālāya
ब्रह्ममालाभ्याम् brahmamālābhyām
ब्रह्ममालेभ्यः brahmamālebhyaḥ
Ablative ब्रह्ममालात् brahmamālāt
ब्रह्ममालाभ्याम् brahmamālābhyām
ब्रह्ममालेभ्यः brahmamālebhyaḥ
Genitive ब्रह्ममालस्य brahmamālasya
ब्रह्ममालयोः brahmamālayoḥ
ब्रह्ममालानाम् brahmamālānām
Locative ब्रह्ममाले brahmamāle
ब्रह्ममालयोः brahmamālayoḥ
ब्रह्ममालेषु brahmamāleṣu