Sanskrit tools

Sanskrit declension


Declension of ब्रह्ममीमांसा brahmamīmāṁsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्ममीमांसा brahmamīmāṁsā
ब्रह्ममीमांसे brahmamīmāṁse
ब्रह्ममीमांसाः brahmamīmāṁsāḥ
Vocative ब्रह्ममीमांसे brahmamīmāṁse
ब्रह्ममीमांसे brahmamīmāṁse
ब्रह्ममीमांसाः brahmamīmāṁsāḥ
Accusative ब्रह्ममीमांसाम् brahmamīmāṁsām
ब्रह्ममीमांसे brahmamīmāṁse
ब्रह्ममीमांसाः brahmamīmāṁsāḥ
Instrumental ब्रह्ममीमांसया brahmamīmāṁsayā
ब्रह्ममीमांसाभ्याम् brahmamīmāṁsābhyām
ब्रह्ममीमांसाभिः brahmamīmāṁsābhiḥ
Dative ब्रह्ममीमांसायै brahmamīmāṁsāyai
ब्रह्ममीमांसाभ्याम् brahmamīmāṁsābhyām
ब्रह्ममीमांसाभ्यः brahmamīmāṁsābhyaḥ
Ablative ब्रह्ममीमांसायाः brahmamīmāṁsāyāḥ
ब्रह्ममीमांसाभ्याम् brahmamīmāṁsābhyām
ब्रह्ममीमांसाभ्यः brahmamīmāṁsābhyaḥ
Genitive ब्रह्ममीमांसायाः brahmamīmāṁsāyāḥ
ब्रह्ममीमांसयोः brahmamīmāṁsayoḥ
ब्रह्ममीमांसानाम् brahmamīmāṁsānām
Locative ब्रह्ममीमांसायाम् brahmamīmāṁsāyām
ब्रह्ममीमांसयोः brahmamīmāṁsayoḥ
ब्रह्ममीमांसासु brahmamīmāṁsāsu