| Singular | Dual | Plural |
| Nominative |
ब्रह्ममूर्धभृत्
brahmamūrdhabhṛt
|
ब्रह्ममूर्धभृतौ
brahmamūrdhabhṛtau
|
ब्रह्ममूर्धभृतः
brahmamūrdhabhṛtaḥ
|
| Vocative |
ब्रह्ममूर्धभृत्
brahmamūrdhabhṛt
|
ब्रह्ममूर्धभृतौ
brahmamūrdhabhṛtau
|
ब्रह्ममूर्धभृतः
brahmamūrdhabhṛtaḥ
|
| Accusative |
ब्रह्ममूर्धभृतम्
brahmamūrdhabhṛtam
|
ब्रह्ममूर्धभृतौ
brahmamūrdhabhṛtau
|
ब्रह्ममूर्धभृतः
brahmamūrdhabhṛtaḥ
|
| Instrumental |
ब्रह्ममूर्धभृता
brahmamūrdhabhṛtā
|
ब्रह्ममूर्धभृद्भ्याम्
brahmamūrdhabhṛdbhyām
|
ब्रह्ममूर्धभृद्भिः
brahmamūrdhabhṛdbhiḥ
|
| Dative |
ब्रह्ममूर्धभृते
brahmamūrdhabhṛte
|
ब्रह्ममूर्धभृद्भ्याम्
brahmamūrdhabhṛdbhyām
|
ब्रह्ममूर्धभृद्भ्यः
brahmamūrdhabhṛdbhyaḥ
|
| Ablative |
ब्रह्ममूर्धभृतः
brahmamūrdhabhṛtaḥ
|
ब्रह्ममूर्धभृद्भ्याम्
brahmamūrdhabhṛdbhyām
|
ब्रह्ममूर्धभृद्भ्यः
brahmamūrdhabhṛdbhyaḥ
|
| Genitive |
ब्रह्ममूर्धभृतः
brahmamūrdhabhṛtaḥ
|
ब्रह्ममूर्धभृतोः
brahmamūrdhabhṛtoḥ
|
ब्रह्ममूर्धभृताम्
brahmamūrdhabhṛtām
|
| Locative |
ब्रह्ममूर्धभृति
brahmamūrdhabhṛti
|
ब्रह्ममूर्धभृतोः
brahmamūrdhabhṛtoḥ
|
ब्रह्ममूर्धभृत्सु
brahmamūrdhabhṛtsu
|