Sanskrit tools

Sanskrit declension


Declension of ब्रह्ममूर्धभृत् brahmamūrdhabhṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative ब्रह्ममूर्धभृत् brahmamūrdhabhṛt
ब्रह्ममूर्धभृतौ brahmamūrdhabhṛtau
ब्रह्ममूर्धभृतः brahmamūrdhabhṛtaḥ
Vocative ब्रह्ममूर्धभृत् brahmamūrdhabhṛt
ब्रह्ममूर्धभृतौ brahmamūrdhabhṛtau
ब्रह्ममूर्धभृतः brahmamūrdhabhṛtaḥ
Accusative ब्रह्ममूर्धभृतम् brahmamūrdhabhṛtam
ब्रह्ममूर्धभृतौ brahmamūrdhabhṛtau
ब्रह्ममूर्धभृतः brahmamūrdhabhṛtaḥ
Instrumental ब्रह्ममूर्धभृता brahmamūrdhabhṛtā
ब्रह्ममूर्धभृद्भ्याम् brahmamūrdhabhṛdbhyām
ब्रह्ममूर्धभृद्भिः brahmamūrdhabhṛdbhiḥ
Dative ब्रह्ममूर्धभृते brahmamūrdhabhṛte
ब्रह्ममूर्धभृद्भ्याम् brahmamūrdhabhṛdbhyām
ब्रह्ममूर्धभृद्भ्यः brahmamūrdhabhṛdbhyaḥ
Ablative ब्रह्ममूर्धभृतः brahmamūrdhabhṛtaḥ
ब्रह्ममूर्धभृद्भ्याम् brahmamūrdhabhṛdbhyām
ब्रह्ममूर्धभृद्भ्यः brahmamūrdhabhṛdbhyaḥ
Genitive ब्रह्ममूर्धभृतः brahmamūrdhabhṛtaḥ
ब्रह्ममूर्धभृतोः brahmamūrdhabhṛtoḥ
ब्रह्ममूर्धभृताम् brahmamūrdhabhṛtām
Locative ब्रह्ममूर्धभृति brahmamūrdhabhṛti
ब्रह्ममूर्धभृतोः brahmamūrdhabhṛtoḥ
ब्रह्ममूर्धभृत्सु brahmamūrdhabhṛtsu