Sanskrit tools

Sanskrit declension


Declension of ब्रह्मयज्ञ brahmayajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मयज्ञः brahmayajñaḥ
ब्रह्मयज्ञौ brahmayajñau
ब्रह्मयज्ञाः brahmayajñāḥ
Vocative ब्रह्मयज्ञ brahmayajña
ब्रह्मयज्ञौ brahmayajñau
ब्रह्मयज्ञाः brahmayajñāḥ
Accusative ब्रह्मयज्ञम् brahmayajñam
ब्रह्मयज्ञौ brahmayajñau
ब्रह्मयज्ञान् brahmayajñān
Instrumental ब्रह्मयज्ञेन brahmayajñena
ब्रह्मयज्ञाभ्याम् brahmayajñābhyām
ब्रह्मयज्ञैः brahmayajñaiḥ
Dative ब्रह्मयज्ञाय brahmayajñāya
ब्रह्मयज्ञाभ्याम् brahmayajñābhyām
ब्रह्मयज्ञेभ्यः brahmayajñebhyaḥ
Ablative ब्रह्मयज्ञात् brahmayajñāt
ब्रह्मयज्ञाभ्याम् brahmayajñābhyām
ब्रह्मयज्ञेभ्यः brahmayajñebhyaḥ
Genitive ब्रह्मयज्ञस्य brahmayajñasya
ब्रह्मयज्ञयोः brahmayajñayoḥ
ब्रह्मयज्ञानाम् brahmayajñānām
Locative ब्रह्मयज्ञे brahmayajñe
ब्रह्मयज्ञयोः brahmayajñayoḥ
ब्रह्मयज्ञेषु brahmayajñeṣu