Sanskrit tools

Sanskrit declension


Declension of ब्रह्मयज्ञतर्पण brahmayajñatarpaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मयज्ञतर्पणम् brahmayajñatarpaṇam
ब्रह्मयज्ञतर्पणे brahmayajñatarpaṇe
ब्रह्मयज्ञतर्पणानि brahmayajñatarpaṇāni
Vocative ब्रह्मयज्ञतर्पण brahmayajñatarpaṇa
ब्रह्मयज्ञतर्पणे brahmayajñatarpaṇe
ब्रह्मयज्ञतर्पणानि brahmayajñatarpaṇāni
Accusative ब्रह्मयज्ञतर्पणम् brahmayajñatarpaṇam
ब्रह्मयज्ञतर्पणे brahmayajñatarpaṇe
ब्रह्मयज्ञतर्पणानि brahmayajñatarpaṇāni
Instrumental ब्रह्मयज्ञतर्पणेन brahmayajñatarpaṇena
ब्रह्मयज्ञतर्पणाभ्याम् brahmayajñatarpaṇābhyām
ब्रह्मयज्ञतर्पणैः brahmayajñatarpaṇaiḥ
Dative ब्रह्मयज्ञतर्पणाय brahmayajñatarpaṇāya
ब्रह्मयज्ञतर्पणाभ्याम् brahmayajñatarpaṇābhyām
ब्रह्मयज्ञतर्पणेभ्यः brahmayajñatarpaṇebhyaḥ
Ablative ब्रह्मयज्ञतर्पणात् brahmayajñatarpaṇāt
ब्रह्मयज्ञतर्पणाभ्याम् brahmayajñatarpaṇābhyām
ब्रह्मयज्ञतर्पणेभ्यः brahmayajñatarpaṇebhyaḥ
Genitive ब्रह्मयज्ञतर्पणस्य brahmayajñatarpaṇasya
ब्रह्मयज्ञतर्पणयोः brahmayajñatarpaṇayoḥ
ब्रह्मयज्ञतर्पणानाम् brahmayajñatarpaṇānām
Locative ब्रह्मयज्ञतर्पणे brahmayajñatarpaṇe
ब्रह्मयज्ञतर्पणयोः brahmayajñatarpaṇayoḥ
ब्रह्मयज्ञतर्पणेषु brahmayajñatarpaṇeṣu