Sanskrit tools

Sanskrit declension


Declension of ब्रह्मयज्ञदेवर्षिपितृतर्पण brahmayajñadevarṣipitṛtarpaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मयज्ञदेवर्षिपितृतर्पणम् brahmayajñadevarṣipitṛtarpaṇam
ब्रह्मयज्ञदेवर्षिपितृतर्पणे brahmayajñadevarṣipitṛtarpaṇe
ब्रह्मयज्ञदेवर्षिपितृतर्पणानि brahmayajñadevarṣipitṛtarpaṇāni
Vocative ब्रह्मयज्ञदेवर्षिपितृतर्पण brahmayajñadevarṣipitṛtarpaṇa
ब्रह्मयज्ञदेवर्षिपितृतर्पणे brahmayajñadevarṣipitṛtarpaṇe
ब्रह्मयज्ञदेवर्षिपितृतर्पणानि brahmayajñadevarṣipitṛtarpaṇāni
Accusative ब्रह्मयज्ञदेवर्षिपितृतर्पणम् brahmayajñadevarṣipitṛtarpaṇam
ब्रह्मयज्ञदेवर्षिपितृतर्पणे brahmayajñadevarṣipitṛtarpaṇe
ब्रह्मयज्ञदेवर्षिपितृतर्पणानि brahmayajñadevarṣipitṛtarpaṇāni
Instrumental ब्रह्मयज्ञदेवर्षिपितृतर्पणेन brahmayajñadevarṣipitṛtarpaṇena
ब्रह्मयज्ञदेवर्षिपितृतर्पणाभ्याम् brahmayajñadevarṣipitṛtarpaṇābhyām
ब्रह्मयज्ञदेवर्षिपितृतर्पणैः brahmayajñadevarṣipitṛtarpaṇaiḥ
Dative ब्रह्मयज्ञदेवर्षिपितृतर्पणाय brahmayajñadevarṣipitṛtarpaṇāya
ब्रह्मयज्ञदेवर्षिपितृतर्पणाभ्याम् brahmayajñadevarṣipitṛtarpaṇābhyām
ब्रह्मयज्ञदेवर्षिपितृतर्पणेभ्यः brahmayajñadevarṣipitṛtarpaṇebhyaḥ
Ablative ब्रह्मयज्ञदेवर्षिपितृतर्पणात् brahmayajñadevarṣipitṛtarpaṇāt
ब्रह्मयज्ञदेवर्षिपितृतर्पणाभ्याम् brahmayajñadevarṣipitṛtarpaṇābhyām
ब्रह्मयज्ञदेवर्षिपितृतर्पणेभ्यः brahmayajñadevarṣipitṛtarpaṇebhyaḥ
Genitive ब्रह्मयज्ञदेवर्षिपितृतर्पणस्य brahmayajñadevarṣipitṛtarpaṇasya
ब्रह्मयज्ञदेवर्षिपितृतर्पणयोः brahmayajñadevarṣipitṛtarpaṇayoḥ
ब्रह्मयज्ञदेवर्षिपितृतर्पणानाम् brahmayajñadevarṣipitṛtarpaṇānām
Locative ब्रह्मयज्ञदेवर्षिपितृतर्पणे brahmayajñadevarṣipitṛtarpaṇe
ब्रह्मयज्ञदेवर्षिपितृतर्पणयोः brahmayajñadevarṣipitṛtarpaṇayoḥ
ब्रह्मयज्ञदेवर्षिपितृतर्पणेषु brahmayajñadevarṣipitṛtarpaṇeṣu