Sanskrit tools

Sanskrit declension


Declension of ब्रह्मयष्टि brahmayaṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मयष्टिः brahmayaṣṭiḥ
ब्रह्मयष्टी brahmayaṣṭī
ब्रह्मयष्टयः brahmayaṣṭayaḥ
Vocative ब्रह्मयष्टे brahmayaṣṭe
ब्रह्मयष्टी brahmayaṣṭī
ब्रह्मयष्टयः brahmayaṣṭayaḥ
Accusative ब्रह्मयष्टिम् brahmayaṣṭim
ब्रह्मयष्टी brahmayaṣṭī
ब्रह्मयष्टीः brahmayaṣṭīḥ
Instrumental ब्रह्मयष्ट्या brahmayaṣṭyā
ब्रह्मयष्टिभ्याम् brahmayaṣṭibhyām
ब्रह्मयष्टिभिः brahmayaṣṭibhiḥ
Dative ब्रह्मयष्टये brahmayaṣṭaye
ब्रह्मयष्ट्यै brahmayaṣṭyai
ब्रह्मयष्टिभ्याम् brahmayaṣṭibhyām
ब्रह्मयष्टिभ्यः brahmayaṣṭibhyaḥ
Ablative ब्रह्मयष्टेः brahmayaṣṭeḥ
ब्रह्मयष्ट्याः brahmayaṣṭyāḥ
ब्रह्मयष्टिभ्याम् brahmayaṣṭibhyām
ब्रह्मयष्टिभ्यः brahmayaṣṭibhyaḥ
Genitive ब्रह्मयष्टेः brahmayaṣṭeḥ
ब्रह्मयष्ट्याः brahmayaṣṭyāḥ
ब्रह्मयष्ट्योः brahmayaṣṭyoḥ
ब्रह्मयष्टीनाम् brahmayaṣṭīnām
Locative ब्रह्मयष्टौ brahmayaṣṭau
ब्रह्मयष्ट्याम् brahmayaṣṭyām
ब्रह्मयष्ट्योः brahmayaṣṭyoḥ
ब्रह्मयष्टिषु brahmayaṣṭiṣu