| Singular | Dual | Plural | |
| Nominative |
ब्रह्मयष्टिः
brahmayaṣṭiḥ |
ब्रह्मयष्टी
brahmayaṣṭī |
ब्रह्मयष्टयः
brahmayaṣṭayaḥ |
| Vocative |
ब्रह्मयष्टे
brahmayaṣṭe |
ब्रह्मयष्टी
brahmayaṣṭī |
ब्रह्मयष्टयः
brahmayaṣṭayaḥ |
| Accusative |
ब्रह्मयष्टिम्
brahmayaṣṭim |
ब्रह्मयष्टी
brahmayaṣṭī |
ब्रह्मयष्टीः
brahmayaṣṭīḥ |
| Instrumental |
ब्रह्मयष्ट्या
brahmayaṣṭyā |
ब्रह्मयष्टिभ्याम्
brahmayaṣṭibhyām |
ब्रह्मयष्टिभिः
brahmayaṣṭibhiḥ |
| Dative |
ब्रह्मयष्टये
brahmayaṣṭaye ब्रह्मयष्ट्यै brahmayaṣṭyai |
ब्रह्मयष्टिभ्याम्
brahmayaṣṭibhyām |
ब्रह्मयष्टिभ्यः
brahmayaṣṭibhyaḥ |
| Ablative |
ब्रह्मयष्टेः
brahmayaṣṭeḥ ब्रह्मयष्ट्याः brahmayaṣṭyāḥ |
ब्रह्मयष्टिभ्याम्
brahmayaṣṭibhyām |
ब्रह्मयष्टिभ्यः
brahmayaṣṭibhyaḥ |
| Genitive |
ब्रह्मयष्टेः
brahmayaṣṭeḥ ब्रह्मयष्ट्याः brahmayaṣṭyāḥ |
ब्रह्मयष्ट्योः
brahmayaṣṭyoḥ |
ब्रह्मयष्टीनाम्
brahmayaṣṭīnām |
| Locative |
ब्रह्मयष्टौ
brahmayaṣṭau ब्रह्मयष्ट्याम् brahmayaṣṭyām |
ब्रह्मयष्ट्योः
brahmayaṣṭyoḥ |
ब्रह्मयष्टिषु
brahmayaṣṭiṣu |