Sanskrit tools

Sanskrit declension


Declension of ब्रह्मयातु brahmayātu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मयातुः brahmayātuḥ
ब्रह्मयातू brahmayātū
ब्रह्मयातवः brahmayātavaḥ
Vocative ब्रह्मयातो brahmayāto
ब्रह्मयातू brahmayātū
ब्रह्मयातवः brahmayātavaḥ
Accusative ब्रह्मयातुम् brahmayātum
ब्रह्मयातू brahmayātū
ब्रह्मयातून् brahmayātūn
Instrumental ब्रह्मयातुना brahmayātunā
ब्रह्मयातुभ्याम् brahmayātubhyām
ब्रह्मयातुभिः brahmayātubhiḥ
Dative ब्रह्मयातवे brahmayātave
ब्रह्मयातुभ्याम् brahmayātubhyām
ब्रह्मयातुभ्यः brahmayātubhyaḥ
Ablative ब्रह्मयातोः brahmayātoḥ
ब्रह्मयातुभ्याम् brahmayātubhyām
ब्रह्मयातुभ्यः brahmayātubhyaḥ
Genitive ब्रह्मयातोः brahmayātoḥ
ब्रह्मयात्वोः brahmayātvoḥ
ब्रह्मयातूनाम् brahmayātūnām
Locative ब्रह्मयातौ brahmayātau
ब्रह्मयात्वोः brahmayātvoḥ
ब्रह्मयातुषु brahmayātuṣu