| Singular | Dual | Plural |
| Nominative |
ब्रह्मयातुः
brahmayātuḥ
|
ब्रह्मयातू
brahmayātū
|
ब्रह्मयातवः
brahmayātavaḥ
|
| Vocative |
ब्रह्मयातो
brahmayāto
|
ब्रह्मयातू
brahmayātū
|
ब्रह्मयातवः
brahmayātavaḥ
|
| Accusative |
ब्रह्मयातुम्
brahmayātum
|
ब्रह्मयातू
brahmayātū
|
ब्रह्मयातून्
brahmayātūn
|
| Instrumental |
ब्रह्मयातुना
brahmayātunā
|
ब्रह्मयातुभ्याम्
brahmayātubhyām
|
ब्रह्मयातुभिः
brahmayātubhiḥ
|
| Dative |
ब्रह्मयातवे
brahmayātave
|
ब्रह्मयातुभ्याम्
brahmayātubhyām
|
ब्रह्मयातुभ्यः
brahmayātubhyaḥ
|
| Ablative |
ब्रह्मयातोः
brahmayātoḥ
|
ब्रह्मयातुभ्याम्
brahmayātubhyām
|
ब्रह्मयातुभ्यः
brahmayātubhyaḥ
|
| Genitive |
ब्रह्मयातोः
brahmayātoḥ
|
ब्रह्मयात्वोः
brahmayātvoḥ
|
ब्रह्मयातूनाम्
brahmayātūnām
|
| Locative |
ब्रह्मयातौ
brahmayātau
|
ब्रह्मयात्वोः
brahmayātvoḥ
|
ब्रह्मयातुषु
brahmayātuṣu
|