| Singular | Dual | Plural |
Nominative |
ब्रह्मयामलम्
brahmayāmalam
|
ब्रह्मयामले
brahmayāmale
|
ब्रह्मयामलानि
brahmayāmalāni
|
Vocative |
ब्रह्मयामल
brahmayāmala
|
ब्रह्मयामले
brahmayāmale
|
ब्रह्मयामलानि
brahmayāmalāni
|
Accusative |
ब्रह्मयामलम्
brahmayāmalam
|
ब्रह्मयामले
brahmayāmale
|
ब्रह्मयामलानि
brahmayāmalāni
|
Instrumental |
ब्रह्मयामलेन
brahmayāmalena
|
ब्रह्मयामलाभ्याम्
brahmayāmalābhyām
|
ब्रह्मयामलैः
brahmayāmalaiḥ
|
Dative |
ब्रह्मयामलाय
brahmayāmalāya
|
ब्रह्मयामलाभ्याम्
brahmayāmalābhyām
|
ब्रह्मयामलेभ्यः
brahmayāmalebhyaḥ
|
Ablative |
ब्रह्मयामलात्
brahmayāmalāt
|
ब्रह्मयामलाभ्याम्
brahmayāmalābhyām
|
ब्रह्मयामलेभ्यः
brahmayāmalebhyaḥ
|
Genitive |
ब्रह्मयामलस्य
brahmayāmalasya
|
ब्रह्मयामलयोः
brahmayāmalayoḥ
|
ब्रह्मयामलानाम्
brahmayāmalānām
|
Locative |
ब्रह्मयामले
brahmayāmale
|
ब्रह्मयामलयोः
brahmayāmalayoḥ
|
ब्रह्मयामलेषु
brahmayāmaleṣu
|