Sanskrit tools

Sanskrit declension


Declension of ब्रह्मयोगिन् brahmayogin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative ब्रह्मयोगी brahmayogī
ब्रह्मयोगिणौ brahmayogiṇau
ब्रह्मयोगिणः brahmayogiṇaḥ
Vocative ब्रह्मयोगिन् brahmayogin
ब्रह्मयोगिणौ brahmayogiṇau
ब्रह्मयोगिणः brahmayogiṇaḥ
Accusative ब्रह्मयोगिणम् brahmayogiṇam
ब्रह्मयोगिणौ brahmayogiṇau
ब्रह्मयोगिणः brahmayogiṇaḥ
Instrumental ब्रह्मयोगिणा brahmayogiṇā
ब्रह्मयोगिभ्याम् brahmayogibhyām
ब्रह्मयोगिभिः brahmayogibhiḥ
Dative ब्रह्मयोगिणे brahmayogiṇe
ब्रह्मयोगिभ्याम् brahmayogibhyām
ब्रह्मयोगिभ्यः brahmayogibhyaḥ
Ablative ब्रह्मयोगिणः brahmayogiṇaḥ
ब्रह्मयोगिभ्याम् brahmayogibhyām
ब्रह्मयोगिभ्यः brahmayogibhyaḥ
Genitive ब्रह्मयोगिणः brahmayogiṇaḥ
ब्रह्मयोगिणोः brahmayogiṇoḥ
ब्रह्मयोगिणम् brahmayogiṇam
Locative ब्रह्मयोगिणि brahmayogiṇi
ब्रह्मयोगिणोः brahmayogiṇoḥ
ब्रह्मयोगिषु brahmayogiṣu