Sanskrit tools

Sanskrit declension


Declension of ब्रह्मरक्षस् brahmarakṣas, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative ब्रह्मरक्षः brahmarakṣaḥ
ब्रह्मरक्षसी brahmarakṣasī
ब्रह्मरक्षांसि brahmarakṣāṁsi
Vocative ब्रह्मरक्षः brahmarakṣaḥ
ब्रह्मरक्षसी brahmarakṣasī
ब्रह्मरक्षांसि brahmarakṣāṁsi
Accusative ब्रह्मरक्षः brahmarakṣaḥ
ब्रह्मरक्षसी brahmarakṣasī
ब्रह्मरक्षांसि brahmarakṣāṁsi
Instrumental ब्रह्मरक्षसा brahmarakṣasā
ब्रह्मरक्षोभ्याम् brahmarakṣobhyām
ब्रह्मरक्षोभिः brahmarakṣobhiḥ
Dative ब्रह्मरक्षसे brahmarakṣase
ब्रह्मरक्षोभ्याम् brahmarakṣobhyām
ब्रह्मरक्षोभ्यः brahmarakṣobhyaḥ
Ablative ब्रह्मरक्षसः brahmarakṣasaḥ
ब्रह्मरक्षोभ्याम् brahmarakṣobhyām
ब्रह्मरक्षोभ्यः brahmarakṣobhyaḥ
Genitive ब्रह्मरक्षसः brahmarakṣasaḥ
ब्रह्मरक्षसोः brahmarakṣasoḥ
ब्रह्मरक्षसाम् brahmarakṣasām
Locative ब्रह्मरक्षसि brahmarakṣasi
ब्रह्मरक्षसोः brahmarakṣasoḥ
ब्रह्मरक्षःसु brahmarakṣaḥsu
ब्रह्मरक्षस्सु brahmarakṣassu