| Singular | Dual | Plural |
Nominative |
ब्रह्मरत्नम्
brahmaratnam
|
ब्रह्मरत्ने
brahmaratne
|
ब्रह्मरत्नानि
brahmaratnāni
|
Vocative |
ब्रह्मरत्न
brahmaratna
|
ब्रह्मरत्ने
brahmaratne
|
ब्रह्मरत्नानि
brahmaratnāni
|
Accusative |
ब्रह्मरत्नम्
brahmaratnam
|
ब्रह्मरत्ने
brahmaratne
|
ब्रह्मरत्नानि
brahmaratnāni
|
Instrumental |
ब्रह्मरत्नेन
brahmaratnena
|
ब्रह्मरत्नाभ्याम्
brahmaratnābhyām
|
ब्रह्मरत्नैः
brahmaratnaiḥ
|
Dative |
ब्रह्मरत्नाय
brahmaratnāya
|
ब्रह्मरत्नाभ्याम्
brahmaratnābhyām
|
ब्रह्मरत्नेभ्यः
brahmaratnebhyaḥ
|
Ablative |
ब्रह्मरत्नात्
brahmaratnāt
|
ब्रह्मरत्नाभ्याम्
brahmaratnābhyām
|
ब्रह्मरत्नेभ्यः
brahmaratnebhyaḥ
|
Genitive |
ब्रह्मरत्नस्य
brahmaratnasya
|
ब्रह्मरत्नयोः
brahmaratnayoḥ
|
ब्रह्मरत्नानाम्
brahmaratnānām
|
Locative |
ब्रह्मरत्ने
brahmaratne
|
ब्रह्मरत्नयोः
brahmaratnayoḥ
|
ब्रह्मरत्नेषु
brahmaratneṣu
|