| Singular | Dual | Plural |
Nominative |
ब्रह्मरथः
brahmarathaḥ
|
ब्रह्मरथौ
brahmarathau
|
ब्रह्मरथाः
brahmarathāḥ
|
Vocative |
ब्रह्मरथ
brahmaratha
|
ब्रह्मरथौ
brahmarathau
|
ब्रह्मरथाः
brahmarathāḥ
|
Accusative |
ब्रह्मरथम्
brahmaratham
|
ब्रह्मरथौ
brahmarathau
|
ब्रह्मरथान्
brahmarathān
|
Instrumental |
ब्रह्मरथेन
brahmarathena
|
ब्रह्मरथाभ्याम्
brahmarathābhyām
|
ब्रह्मरथैः
brahmarathaiḥ
|
Dative |
ब्रह्मरथाय
brahmarathāya
|
ब्रह्मरथाभ्याम्
brahmarathābhyām
|
ब्रह्मरथेभ्यः
brahmarathebhyaḥ
|
Ablative |
ब्रह्मरथात्
brahmarathāt
|
ब्रह्मरथाभ्याम्
brahmarathābhyām
|
ब्रह्मरथेभ्यः
brahmarathebhyaḥ
|
Genitive |
ब्रह्मरथस्य
brahmarathasya
|
ब्रह्मरथयोः
brahmarathayoḥ
|
ब्रह्मरथानाम्
brahmarathānām
|
Locative |
ब्रह्मरथे
brahmarathe
|
ब्रह्मरथयोः
brahmarathayoḥ
|
ब्रह्मरथेषु
brahmaratheṣu
|