| Singular | Dual | Plural |
| Nominative |
ब्रह्मरवः
brahmaravaḥ
|
ब्रह्मरवौ
brahmaravau
|
ब्रह्मरवाः
brahmaravāḥ
|
| Vocative |
ब्रह्मरव
brahmarava
|
ब्रह्मरवौ
brahmaravau
|
ब्रह्मरवाः
brahmaravāḥ
|
| Accusative |
ब्रह्मरवम्
brahmaravam
|
ब्रह्मरवौ
brahmaravau
|
ब्रह्मरवान्
brahmaravān
|
| Instrumental |
ब्रह्मरवेण
brahmaraveṇa
|
ब्रह्मरवाभ्याम्
brahmaravābhyām
|
ब्रह्मरवैः
brahmaravaiḥ
|
| Dative |
ब्रह्मरवाय
brahmaravāya
|
ब्रह्मरवाभ्याम्
brahmaravābhyām
|
ब्रह्मरवेभ्यः
brahmaravebhyaḥ
|
| Ablative |
ब्रह्मरवात्
brahmaravāt
|
ब्रह्मरवाभ्याम्
brahmaravābhyām
|
ब्रह्मरवेभ्यः
brahmaravebhyaḥ
|
| Genitive |
ब्रह्मरवस्य
brahmaravasya
|
ब्रह्मरवयोः
brahmaravayoḥ
|
ब्रह्मरवाणाम्
brahmaravāṇām
|
| Locative |
ब्रह्मरवे
brahmarave
|
ब्रह्मरवयोः
brahmaravayoḥ
|
ब्रह्मरवेषु
brahmaraveṣu
|