Sanskrit tools

Sanskrit declension


Declension of ब्रह्मरव brahmarava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मरवः brahmaravaḥ
ब्रह्मरवौ brahmaravau
ब्रह्मरवाः brahmaravāḥ
Vocative ब्रह्मरव brahmarava
ब्रह्मरवौ brahmaravau
ब्रह्मरवाः brahmaravāḥ
Accusative ब्रह्मरवम् brahmaravam
ब्रह्मरवौ brahmaravau
ब्रह्मरवान् brahmaravān
Instrumental ब्रह्मरवेण brahmaraveṇa
ब्रह्मरवाभ्याम् brahmaravābhyām
ब्रह्मरवैः brahmaravaiḥ
Dative ब्रह्मरवाय brahmaravāya
ब्रह्मरवाभ्याम् brahmaravābhyām
ब्रह्मरवेभ्यः brahmaravebhyaḥ
Ablative ब्रह्मरवात् brahmaravāt
ब्रह्मरवाभ्याम् brahmaravābhyām
ब्रह्मरवेभ्यः brahmaravebhyaḥ
Genitive ब्रह्मरवस्य brahmaravasya
ब्रह्मरवयोः brahmaravayoḥ
ब्रह्मरवाणाम् brahmaravāṇām
Locative ब्रह्मरवे brahmarave
ब्रह्मरवयोः brahmaravayoḥ
ब्रह्मरवेषु brahmaraveṣu