| Singular | Dual | Plural |
Nominative |
ब्रह्मरहस्यसंहिता
brahmarahasyasaṁhitā
|
ब्रह्मरहस्यसंहिते
brahmarahasyasaṁhite
|
ब्रह्मरहस्यसंहिताः
brahmarahasyasaṁhitāḥ
|
Vocative |
ब्रह्मरहस्यसंहिते
brahmarahasyasaṁhite
|
ब्रह्मरहस्यसंहिते
brahmarahasyasaṁhite
|
ब्रह्मरहस्यसंहिताः
brahmarahasyasaṁhitāḥ
|
Accusative |
ब्रह्मरहस्यसंहिताम्
brahmarahasyasaṁhitām
|
ब्रह्मरहस्यसंहिते
brahmarahasyasaṁhite
|
ब्रह्मरहस्यसंहिताः
brahmarahasyasaṁhitāḥ
|
Instrumental |
ब्रह्मरहस्यसंहितया
brahmarahasyasaṁhitayā
|
ब्रह्मरहस्यसंहिताभ्याम्
brahmarahasyasaṁhitābhyām
|
ब्रह्मरहस्यसंहिताभिः
brahmarahasyasaṁhitābhiḥ
|
Dative |
ब्रह्मरहस्यसंहितायै
brahmarahasyasaṁhitāyai
|
ब्रह्मरहस्यसंहिताभ्याम्
brahmarahasyasaṁhitābhyām
|
ब्रह्मरहस्यसंहिताभ्यः
brahmarahasyasaṁhitābhyaḥ
|
Ablative |
ब्रह्मरहस्यसंहितायाः
brahmarahasyasaṁhitāyāḥ
|
ब्रह्मरहस्यसंहिताभ्याम्
brahmarahasyasaṁhitābhyām
|
ब्रह्मरहस्यसंहिताभ्यः
brahmarahasyasaṁhitābhyaḥ
|
Genitive |
ब्रह्मरहस्यसंहितायाः
brahmarahasyasaṁhitāyāḥ
|
ब्रह्मरहस्यसंहितयोः
brahmarahasyasaṁhitayoḥ
|
ब्रह्मरहस्यसंहितानाम्
brahmarahasyasaṁhitānām
|
Locative |
ब्रह्मरहस्यसंहितायाम्
brahmarahasyasaṁhitāyām
|
ब्रह्मरहस्यसंहितयोः
brahmarahasyasaṁhitayoḥ
|
ब्रह्मरहस्यसंहितासु
brahmarahasyasaṁhitāsu
|