Sanskrit tools

Sanskrit declension


Declension of ब्रह्मरहस्यसंहिता brahmarahasyasaṁhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मरहस्यसंहिता brahmarahasyasaṁhitā
ब्रह्मरहस्यसंहिते brahmarahasyasaṁhite
ब्रह्मरहस्यसंहिताः brahmarahasyasaṁhitāḥ
Vocative ब्रह्मरहस्यसंहिते brahmarahasyasaṁhite
ब्रह्मरहस्यसंहिते brahmarahasyasaṁhite
ब्रह्मरहस्यसंहिताः brahmarahasyasaṁhitāḥ
Accusative ब्रह्मरहस्यसंहिताम् brahmarahasyasaṁhitām
ब्रह्मरहस्यसंहिते brahmarahasyasaṁhite
ब्रह्मरहस्यसंहिताः brahmarahasyasaṁhitāḥ
Instrumental ब्रह्मरहस्यसंहितया brahmarahasyasaṁhitayā
ब्रह्मरहस्यसंहिताभ्याम् brahmarahasyasaṁhitābhyām
ब्रह्मरहस्यसंहिताभिः brahmarahasyasaṁhitābhiḥ
Dative ब्रह्मरहस्यसंहितायै brahmarahasyasaṁhitāyai
ब्रह्मरहस्यसंहिताभ्याम् brahmarahasyasaṁhitābhyām
ब्रह्मरहस्यसंहिताभ्यः brahmarahasyasaṁhitābhyaḥ
Ablative ब्रह्मरहस्यसंहितायाः brahmarahasyasaṁhitāyāḥ
ब्रह्मरहस्यसंहिताभ्याम् brahmarahasyasaṁhitābhyām
ब्रह्मरहस्यसंहिताभ्यः brahmarahasyasaṁhitābhyaḥ
Genitive ब्रह्मरहस्यसंहितायाः brahmarahasyasaṁhitāyāḥ
ब्रह्मरहस्यसंहितयोः brahmarahasyasaṁhitayoḥ
ब्रह्मरहस्यसंहितानाम् brahmarahasyasaṁhitānām
Locative ब्रह्मरहस्यसंहितायाम् brahmarahasyasaṁhitāyām
ब्रह्मरहस्यसंहितयोः brahmarahasyasaṁhitayoḥ
ब्रह्मरहस्यसंहितासु brahmarahasyasaṁhitāsu