| Singular | Dual | Plural |
| Nominative |
ब्रह्मरहस्यसंहिता
brahmarahasyasaṁhitā
|
ब्रह्मरहस्यसंहिते
brahmarahasyasaṁhite
|
ब्रह्मरहस्यसंहिताः
brahmarahasyasaṁhitāḥ
|
| Vocative |
ब्रह्मरहस्यसंहिते
brahmarahasyasaṁhite
|
ब्रह्मरहस्यसंहिते
brahmarahasyasaṁhite
|
ब्रह्मरहस्यसंहिताः
brahmarahasyasaṁhitāḥ
|
| Accusative |
ब्रह्मरहस्यसंहिताम्
brahmarahasyasaṁhitām
|
ब्रह्मरहस्यसंहिते
brahmarahasyasaṁhite
|
ब्रह्मरहस्यसंहिताः
brahmarahasyasaṁhitāḥ
|
| Instrumental |
ब्रह्मरहस्यसंहितया
brahmarahasyasaṁhitayā
|
ब्रह्मरहस्यसंहिताभ्याम्
brahmarahasyasaṁhitābhyām
|
ब्रह्मरहस्यसंहिताभिः
brahmarahasyasaṁhitābhiḥ
|
| Dative |
ब्रह्मरहस्यसंहितायै
brahmarahasyasaṁhitāyai
|
ब्रह्मरहस्यसंहिताभ्याम्
brahmarahasyasaṁhitābhyām
|
ब्रह्मरहस्यसंहिताभ्यः
brahmarahasyasaṁhitābhyaḥ
|
| Ablative |
ब्रह्मरहस्यसंहितायाः
brahmarahasyasaṁhitāyāḥ
|
ब्रह्मरहस्यसंहिताभ्याम्
brahmarahasyasaṁhitābhyām
|
ब्रह्मरहस्यसंहिताभ्यः
brahmarahasyasaṁhitābhyaḥ
|
| Genitive |
ब्रह्मरहस्यसंहितायाः
brahmarahasyasaṁhitāyāḥ
|
ब्रह्मरहस्यसंहितयोः
brahmarahasyasaṁhitayoḥ
|
ब्रह्मरहस्यसंहितानाम्
brahmarahasyasaṁhitānām
|
| Locative |
ब्रह्मरहस्यसंहितायाम्
brahmarahasyasaṁhitāyām
|
ब्रह्मरहस्यसंहितयोः
brahmarahasyasaṁhitayoḥ
|
ब्रह्मरहस्यसंहितासु
brahmarahasyasaṁhitāsu
|