| Singular | Dual | Plural |
Nominative |
ब्रह्मरातः
brahmarātaḥ
|
ब्रह्मरातौ
brahmarātau
|
ब्रह्मराताः
brahmarātāḥ
|
Vocative |
ब्रह्मरात
brahmarāta
|
ब्रह्मरातौ
brahmarātau
|
ब्रह्मराताः
brahmarātāḥ
|
Accusative |
ब्रह्मरातम्
brahmarātam
|
ब्रह्मरातौ
brahmarātau
|
ब्रह्मरातान्
brahmarātān
|
Instrumental |
ब्रह्मरातेन
brahmarātena
|
ब्रह्मराताभ्याम्
brahmarātābhyām
|
ब्रह्मरातैः
brahmarātaiḥ
|
Dative |
ब्रह्मराताय
brahmarātāya
|
ब्रह्मराताभ्याम्
brahmarātābhyām
|
ब्रह्मरातेभ्यः
brahmarātebhyaḥ
|
Ablative |
ब्रह्मरातात्
brahmarātāt
|
ब्रह्मराताभ्याम्
brahmarātābhyām
|
ब्रह्मरातेभ्यः
brahmarātebhyaḥ
|
Genitive |
ब्रह्मरातस्य
brahmarātasya
|
ब्रह्मरातयोः
brahmarātayoḥ
|
ब्रह्मरातानाम्
brahmarātānām
|
Locative |
ब्रह्मराते
brahmarāte
|
ब्रह्मरातयोः
brahmarātayoḥ
|
ब्रह्मरातेषु
brahmarāteṣu
|