Sanskrit tools

Sanskrit declension


Declension of ब्रह्मरात brahmarāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मरातः brahmarātaḥ
ब्रह्मरातौ brahmarātau
ब्रह्मराताः brahmarātāḥ
Vocative ब्रह्मरात brahmarāta
ब्रह्मरातौ brahmarātau
ब्रह्मराताः brahmarātāḥ
Accusative ब्रह्मरातम् brahmarātam
ब्रह्मरातौ brahmarātau
ब्रह्मरातान् brahmarātān
Instrumental ब्रह्मरातेन brahmarātena
ब्रह्मराताभ्याम् brahmarātābhyām
ब्रह्मरातैः brahmarātaiḥ
Dative ब्रह्मराताय brahmarātāya
ब्रह्मराताभ्याम् brahmarātābhyām
ब्रह्मरातेभ्यः brahmarātebhyaḥ
Ablative ब्रह्मरातात् brahmarātāt
ब्रह्मराताभ्याम् brahmarātābhyām
ब्रह्मरातेभ्यः brahmarātebhyaḥ
Genitive ब्रह्मरातस्य brahmarātasya
ब्रह्मरातयोः brahmarātayoḥ
ब्रह्मरातानाम् brahmarātānām
Locative ब्रह्मराते brahmarāte
ब्रह्मरातयोः brahmarātayoḥ
ब्रह्मरातेषु brahmarāteṣu