Sanskrit tools

Sanskrit declension


Declension of ब्रह्मरीति brahmarīti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मरीतिः brahmarītiḥ
ब्रह्मरीती brahmarītī
ब्रह्मरीतयः brahmarītayaḥ
Vocative ब्रह्मरीते brahmarīte
ब्रह्मरीती brahmarītī
ब्रह्मरीतयः brahmarītayaḥ
Accusative ब्रह्मरीतिम् brahmarītim
ब्रह्मरीती brahmarītī
ब्रह्मरीतीः brahmarītīḥ
Instrumental ब्रह्मरीत्या brahmarītyā
ब्रह्मरीतिभ्याम् brahmarītibhyām
ब्रह्मरीतिभिः brahmarītibhiḥ
Dative ब्रह्मरीतये brahmarītaye
ब्रह्मरीत्यै brahmarītyai
ब्रह्मरीतिभ्याम् brahmarītibhyām
ब्रह्मरीतिभ्यः brahmarītibhyaḥ
Ablative ब्रह्मरीतेः brahmarīteḥ
ब्रह्मरीत्याः brahmarītyāḥ
ब्रह्मरीतिभ्याम् brahmarītibhyām
ब्रह्मरीतिभ्यः brahmarītibhyaḥ
Genitive ब्रह्मरीतेः brahmarīteḥ
ब्रह्मरीत्याः brahmarītyāḥ
ब्रह्मरीत्योः brahmarītyoḥ
ब्रह्मरीतीनाम् brahmarītīnām
Locative ब्रह्मरीतौ brahmarītau
ब्रह्मरीत्याम् brahmarītyām
ब्रह्मरीत्योः brahmarītyoḥ
ब्रह्मरीतिषु brahmarītiṣu