Singular | Dual | Plural | |
Nominative |
ब्रह्मरीतिः
brahmarītiḥ |
ब्रह्मरीती
brahmarītī |
ब्रह्मरीतयः
brahmarītayaḥ |
Vocative |
ब्रह्मरीते
brahmarīte |
ब्रह्मरीती
brahmarītī |
ब्रह्मरीतयः
brahmarītayaḥ |
Accusative |
ब्रह्मरीतिम्
brahmarītim |
ब्रह्मरीती
brahmarītī |
ब्रह्मरीतीः
brahmarītīḥ |
Instrumental |
ब्रह्मरीत्या
brahmarītyā |
ब्रह्मरीतिभ्याम्
brahmarītibhyām |
ब्रह्मरीतिभिः
brahmarītibhiḥ |
Dative |
ब्रह्मरीतये
brahmarītaye ब्रह्मरीत्यै brahmarītyai |
ब्रह्मरीतिभ्याम्
brahmarītibhyām |
ब्रह्मरीतिभ्यः
brahmarītibhyaḥ |
Ablative |
ब्रह्मरीतेः
brahmarīteḥ ब्रह्मरीत्याः brahmarītyāḥ |
ब्रह्मरीतिभ्याम्
brahmarītibhyām |
ब्रह्मरीतिभ्यः
brahmarītibhyaḥ |
Genitive |
ब्रह्मरीतेः
brahmarīteḥ ब्रह्मरीत्याः brahmarītyāḥ |
ब्रह्मरीत्योः
brahmarītyoḥ |
ब्रह्मरीतीनाम्
brahmarītīnām |
Locative |
ब्रह्मरीतौ
brahmarītau ब्रह्मरीत्याम् brahmarītyām |
ब्रह्मरीत्योः
brahmarītyoḥ |
ब्रह्मरीतिषु
brahmarītiṣu |