| Singular | Dual | Plural |
Nominative |
ब्रह्मरूपः
brahmarūpaḥ
|
ब्रह्मरूपौ
brahmarūpau
|
ब्रह्मरूपाः
brahmarūpāḥ
|
Vocative |
ब्रह्मरूप
brahmarūpa
|
ब्रह्मरूपौ
brahmarūpau
|
ब्रह्मरूपाः
brahmarūpāḥ
|
Accusative |
ब्रह्मरूपम्
brahmarūpam
|
ब्रह्मरूपौ
brahmarūpau
|
ब्रह्मरूपान्
brahmarūpān
|
Instrumental |
ब्रह्मरूपेण
brahmarūpeṇa
|
ब्रह्मरूपाभ्याम्
brahmarūpābhyām
|
ब्रह्मरूपैः
brahmarūpaiḥ
|
Dative |
ब्रह्मरूपाय
brahmarūpāya
|
ब्रह्मरूपाभ्याम्
brahmarūpābhyām
|
ब्रह्मरूपेभ्यः
brahmarūpebhyaḥ
|
Ablative |
ब्रह्मरूपात्
brahmarūpāt
|
ब्रह्मरूपाभ्याम्
brahmarūpābhyām
|
ब्रह्मरूपेभ्यः
brahmarūpebhyaḥ
|
Genitive |
ब्रह्मरूपस्य
brahmarūpasya
|
ब्रह्मरूपयोः
brahmarūpayoḥ
|
ब्रह्मरूपाणाम्
brahmarūpāṇām
|
Locative |
ब्रह्मरूपे
brahmarūpe
|
ब्रह्मरूपयोः
brahmarūpayoḥ
|
ब्रह्मरूपेषु
brahmarūpeṣu
|