Sanskrit tools

Sanskrit declension


Declension of ब्रह्मर्षिता brahmarṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मर्षिता brahmarṣitā
ब्रह्मर्षिते brahmarṣite
ब्रह्मर्षिताः brahmarṣitāḥ
Vocative ब्रह्मर्षिते brahmarṣite
ब्रह्मर्षिते brahmarṣite
ब्रह्मर्षिताः brahmarṣitāḥ
Accusative ब्रह्मर्षिताम् brahmarṣitām
ब्रह्मर्षिते brahmarṣite
ब्रह्मर्षिताः brahmarṣitāḥ
Instrumental ब्रह्मर्षितया brahmarṣitayā
ब्रह्मर्षिताभ्याम् brahmarṣitābhyām
ब्रह्मर्षिताभिः brahmarṣitābhiḥ
Dative ब्रह्मर्षितायै brahmarṣitāyai
ब्रह्मर्षिताभ्याम् brahmarṣitābhyām
ब्रह्मर्षिताभ्यः brahmarṣitābhyaḥ
Ablative ब्रह्मर्षितायाः brahmarṣitāyāḥ
ब्रह्मर्षिताभ्याम् brahmarṣitābhyām
ब्रह्मर्षिताभ्यः brahmarṣitābhyaḥ
Genitive ब्रह्मर्षितायाः brahmarṣitāyāḥ
ब्रह्मर्षितयोः brahmarṣitayoḥ
ब्रह्मर्षितानाम् brahmarṣitānām
Locative ब्रह्मर्षितायाम् brahmarṣitāyām
ब्रह्मर्षितयोः brahmarṣitayoḥ
ब्रह्मर्षितासु brahmarṣitāsu