Sanskrit tools

Sanskrit declension


Declension of ब्रह्मवक्तृ brahmavaktṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative ब्रह्मवक्ता brahmavaktā
ब्रह्मवक्तारौ brahmavaktārau
ब्रह्मवक्तारः brahmavaktāraḥ
Vocative ब्रह्मवक्तः brahmavaktaḥ
ब्रह्मवक्तारौ brahmavaktārau
ब्रह्मवक्तारः brahmavaktāraḥ
Accusative ब्रह्मवक्तारम् brahmavaktāram
ब्रह्मवक्तारौ brahmavaktārau
ब्रह्मवक्तॄन् brahmavaktṝn
Instrumental ब्रह्मवक्त्रा brahmavaktrā
ब्रह्मवक्तृभ्याम् brahmavaktṛbhyām
ब्रह्मवक्तृभिः brahmavaktṛbhiḥ
Dative ब्रह्मवक्त्रे brahmavaktre
ब्रह्मवक्तृभ्याम् brahmavaktṛbhyām
ब्रह्मवक्तृभ्यः brahmavaktṛbhyaḥ
Ablative ब्रह्मवक्तुः brahmavaktuḥ
ब्रह्मवक्तृभ्याम् brahmavaktṛbhyām
ब्रह्मवक्तृभ्यः brahmavaktṛbhyaḥ
Genitive ब्रह्मवक्तुः brahmavaktuḥ
ब्रह्मवक्त्रोः brahmavaktroḥ
ब्रह्मवक्तॄणाम् brahmavaktṝṇām
Locative ब्रह्मवक्तरि brahmavaktari
ब्रह्मवक्त्रोः brahmavaktroḥ
ब्रह्मवक्तृषु brahmavaktṛṣu