| Singular | Dual | Plural |
Nominative |
ब्रह्मवक्ता
brahmavaktā
|
ब्रह्मवक्तारौ
brahmavaktārau
|
ब्रह्मवक्तारः
brahmavaktāraḥ
|
Vocative |
ब्रह्मवक्तः
brahmavaktaḥ
|
ब्रह्मवक्तारौ
brahmavaktārau
|
ब्रह्मवक्तारः
brahmavaktāraḥ
|
Accusative |
ब्रह्मवक्तारम्
brahmavaktāram
|
ब्रह्मवक्तारौ
brahmavaktārau
|
ब्रह्मवक्तॄन्
brahmavaktṝn
|
Instrumental |
ब्रह्मवक्त्रा
brahmavaktrā
|
ब्रह्मवक्तृभ्याम्
brahmavaktṛbhyām
|
ब्रह्मवक्तृभिः
brahmavaktṛbhiḥ
|
Dative |
ब्रह्मवक्त्रे
brahmavaktre
|
ब्रह्मवक्तृभ्याम्
brahmavaktṛbhyām
|
ब्रह्मवक्तृभ्यः
brahmavaktṛbhyaḥ
|
Ablative |
ब्रह्मवक्तुः
brahmavaktuḥ
|
ब्रह्मवक्तृभ्याम्
brahmavaktṛbhyām
|
ब्रह्मवक्तृभ्यः
brahmavaktṛbhyaḥ
|
Genitive |
ब्रह्मवक्तुः
brahmavaktuḥ
|
ब्रह्मवक्त्रोः
brahmavaktroḥ
|
ब्रह्मवक्तॄणाम्
brahmavaktṝṇām
|
Locative |
ब्रह्मवक्तरि
brahmavaktari
|
ब्रह्मवक्त्रोः
brahmavaktroḥ
|
ब्रह्मवक्तृषु
brahmavaktṛṣu
|