| Singular | Dual | Plural |
Nominative |
ब्रह्मवान्
brahmavān
|
ब्रह्मवन्तौ
brahmavantau
|
ब्रह्मवन्तः
brahmavantaḥ
|
Vocative |
ब्रह्मवन्
brahmavan
|
ब्रह्मवन्तौ
brahmavantau
|
ब्रह्मवन्तः
brahmavantaḥ
|
Accusative |
ब्रह्मवन्तम्
brahmavantam
|
ब्रह्मवन्तौ
brahmavantau
|
ब्रह्मवतः
brahmavataḥ
|
Instrumental |
ब्रह्मवता
brahmavatā
|
ब्रह्मवद्भ्याम्
brahmavadbhyām
|
ब्रह्मवद्भिः
brahmavadbhiḥ
|
Dative |
ब्रह्मवते
brahmavate
|
ब्रह्मवद्भ्याम्
brahmavadbhyām
|
ब्रह्मवद्भ्यः
brahmavadbhyaḥ
|
Ablative |
ब्रह्मवतः
brahmavataḥ
|
ब्रह्मवद्भ्याम्
brahmavadbhyām
|
ब्रह्मवद्भ्यः
brahmavadbhyaḥ
|
Genitive |
ब्रह्मवतः
brahmavataḥ
|
ब्रह्मवतोः
brahmavatoḥ
|
ब्रह्मवताम्
brahmavatām
|
Locative |
ब्रह्मवति
brahmavati
|
ब्रह्मवतोः
brahmavatoḥ
|
ब्रह्मवत्सु
brahmavatsu
|