Sanskrit tools

Sanskrit declension


Declension of ब्रह्मवत् brahmavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative ब्रह्मवान् brahmavān
ब्रह्मवन्तौ brahmavantau
ब्रह्मवन्तः brahmavantaḥ
Vocative ब्रह्मवन् brahmavan
ब्रह्मवन्तौ brahmavantau
ब्रह्मवन्तः brahmavantaḥ
Accusative ब्रह्मवन्तम् brahmavantam
ब्रह्मवन्तौ brahmavantau
ब्रह्मवतः brahmavataḥ
Instrumental ब्रह्मवता brahmavatā
ब्रह्मवद्भ्याम् brahmavadbhyām
ब्रह्मवद्भिः brahmavadbhiḥ
Dative ब्रह्मवते brahmavate
ब्रह्मवद्भ्याम् brahmavadbhyām
ब्रह्मवद्भ्यः brahmavadbhyaḥ
Ablative ब्रह्मवतः brahmavataḥ
ब्रह्मवद्भ्याम् brahmavadbhyām
ब्रह्मवद्भ्यः brahmavadbhyaḥ
Genitive ब्रह्मवतः brahmavataḥ
ब्रह्मवतोः brahmavatoḥ
ब्रह्मवताम् brahmavatām
Locative ब्रह्मवति brahmavati
ब्रह्मवतोः brahmavatoḥ
ब्रह्मवत्सु brahmavatsu