Sanskrit tools

Sanskrit declension


Declension of ब्रह्मवद brahmavada, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मवदः brahmavadaḥ
ब्रह्मवदौ brahmavadau
ब्रह्मवदाः brahmavadāḥ
Vocative ब्रह्मवद brahmavada
ब्रह्मवदौ brahmavadau
ब्रह्मवदाः brahmavadāḥ
Accusative ब्रह्मवदम् brahmavadam
ब्रह्मवदौ brahmavadau
ब्रह्मवदान् brahmavadān
Instrumental ब्रह्मवदेन brahmavadena
ब्रह्मवदाभ्याम् brahmavadābhyām
ब्रह्मवदैः brahmavadaiḥ
Dative ब्रह्मवदाय brahmavadāya
ब्रह्मवदाभ्याम् brahmavadābhyām
ब्रह्मवदेभ्यः brahmavadebhyaḥ
Ablative ब्रह्मवदात् brahmavadāt
ब्रह्मवदाभ्याम् brahmavadābhyām
ब्रह्मवदेभ्यः brahmavadebhyaḥ
Genitive ब्रह्मवदस्य brahmavadasya
ब्रह्मवदयोः brahmavadayoḥ
ब्रह्मवदानाम् brahmavadānām
Locative ब्रह्मवदे brahmavade
ब्रह्मवदयोः brahmavadayoḥ
ब्रह्मवदेषु brahmavadeṣu