| Singular | Dual | Plural |
Nominative |
ब्रह्मवदः
brahmavadaḥ
|
ब्रह्मवदौ
brahmavadau
|
ब्रह्मवदाः
brahmavadāḥ
|
Vocative |
ब्रह्मवद
brahmavada
|
ब्रह्मवदौ
brahmavadau
|
ब्रह्मवदाः
brahmavadāḥ
|
Accusative |
ब्रह्मवदम्
brahmavadam
|
ब्रह्मवदौ
brahmavadau
|
ब्रह्मवदान्
brahmavadān
|
Instrumental |
ब्रह्मवदेन
brahmavadena
|
ब्रह्मवदाभ्याम्
brahmavadābhyām
|
ब्रह्मवदैः
brahmavadaiḥ
|
Dative |
ब्रह्मवदाय
brahmavadāya
|
ब्रह्मवदाभ्याम्
brahmavadābhyām
|
ब्रह्मवदेभ्यः
brahmavadebhyaḥ
|
Ablative |
ब्रह्मवदात्
brahmavadāt
|
ब्रह्मवदाभ्याम्
brahmavadābhyām
|
ब्रह्मवदेभ्यः
brahmavadebhyaḥ
|
Genitive |
ब्रह्मवदस्य
brahmavadasya
|
ब्रह्मवदयोः
brahmavadayoḥ
|
ब्रह्मवदानाम्
brahmavadānām
|
Locative |
ब्रह्मवदे
brahmavade
|
ब्रह्मवदयोः
brahmavadayoḥ
|
ब्रह्मवदेषु
brahmavadeṣu
|