| Singular | Dual | Plural |
Nominative |
ब्रह्मवद्यम्
brahmavadyam
|
ब्रह्मवद्ये
brahmavadye
|
ब्रह्मवद्यानि
brahmavadyāni
|
Vocative |
ब्रह्मवद्य
brahmavadya
|
ब्रह्मवद्ये
brahmavadye
|
ब्रह्मवद्यानि
brahmavadyāni
|
Accusative |
ब्रह्मवद्यम्
brahmavadyam
|
ब्रह्मवद्ये
brahmavadye
|
ब्रह्मवद्यानि
brahmavadyāni
|
Instrumental |
ब्रह्मवद्येन
brahmavadyena
|
ब्रह्मवद्याभ्याम्
brahmavadyābhyām
|
ब्रह्मवद्यैः
brahmavadyaiḥ
|
Dative |
ब्रह्मवद्याय
brahmavadyāya
|
ब्रह्मवद्याभ्याम्
brahmavadyābhyām
|
ब्रह्मवद्येभ्यः
brahmavadyebhyaḥ
|
Ablative |
ब्रह्मवद्यात्
brahmavadyāt
|
ब्रह्मवद्याभ्याम्
brahmavadyābhyām
|
ब्रह्मवद्येभ्यः
brahmavadyebhyaḥ
|
Genitive |
ब्रह्मवद्यस्य
brahmavadyasya
|
ब्रह्मवद्ययोः
brahmavadyayoḥ
|
ब्रह्मवद्यानाम्
brahmavadyānām
|
Locative |
ब्रह्मवद्ये
brahmavadye
|
ब्रह्मवद्ययोः
brahmavadyayoḥ
|
ब्रह्मवद्येषु
brahmavadyeṣu
|