| Singular | Dual | Plural |
Nominative |
ब्रह्मवद्या
brahmavadyā
|
ब्रह्मवद्ये
brahmavadye
|
ब्रह्मवद्याः
brahmavadyāḥ
|
Vocative |
ब्रह्मवद्ये
brahmavadye
|
ब्रह्मवद्ये
brahmavadye
|
ब्रह्मवद्याः
brahmavadyāḥ
|
Accusative |
ब्रह्मवद्याम्
brahmavadyām
|
ब्रह्मवद्ये
brahmavadye
|
ब्रह्मवद्याः
brahmavadyāḥ
|
Instrumental |
ब्रह्मवद्यया
brahmavadyayā
|
ब्रह्मवद्याभ्याम्
brahmavadyābhyām
|
ब्रह्मवद्याभिः
brahmavadyābhiḥ
|
Dative |
ब्रह्मवद्यायै
brahmavadyāyai
|
ब्रह्मवद्याभ्याम्
brahmavadyābhyām
|
ब्रह्मवद्याभ्यः
brahmavadyābhyaḥ
|
Ablative |
ब्रह्मवद्यायाः
brahmavadyāyāḥ
|
ब्रह्मवद्याभ्याम्
brahmavadyābhyām
|
ब्रह्मवद्याभ्यः
brahmavadyābhyaḥ
|
Genitive |
ब्रह्मवद्यायाः
brahmavadyāyāḥ
|
ब्रह्मवद्ययोः
brahmavadyayoḥ
|
ब्रह्मवद्यानाम्
brahmavadyānām
|
Locative |
ब्रह्मवद्यायाम्
brahmavadyāyām
|
ब्रह्मवद्ययोः
brahmavadyayoḥ
|
ब्रह्मवद्यासु
brahmavadyāsu
|