| Singular | Dual | Plural |
Nominative |
ब्रह्मवध्याकृतम्
brahmavadhyākṛtam
|
ब्रह्मवध्याकृते
brahmavadhyākṛte
|
ब्रह्मवध्याकृतानि
brahmavadhyākṛtāni
|
Vocative |
ब्रह्मवध्याकृत
brahmavadhyākṛta
|
ब्रह्मवध्याकृते
brahmavadhyākṛte
|
ब्रह्मवध्याकृतानि
brahmavadhyākṛtāni
|
Accusative |
ब्रह्मवध्याकृतम्
brahmavadhyākṛtam
|
ब्रह्मवध्याकृते
brahmavadhyākṛte
|
ब्रह्मवध्याकृतानि
brahmavadhyākṛtāni
|
Instrumental |
ब्रह्मवध्याकृतेन
brahmavadhyākṛtena
|
ब्रह्मवध्याकृताभ्याम्
brahmavadhyākṛtābhyām
|
ब्रह्मवध्याकृतैः
brahmavadhyākṛtaiḥ
|
Dative |
ब्रह्मवध्याकृताय
brahmavadhyākṛtāya
|
ब्रह्मवध्याकृताभ्याम्
brahmavadhyākṛtābhyām
|
ब्रह्मवध्याकृतेभ्यः
brahmavadhyākṛtebhyaḥ
|
Ablative |
ब्रह्मवध्याकृतात्
brahmavadhyākṛtāt
|
ब्रह्मवध्याकृताभ्याम्
brahmavadhyākṛtābhyām
|
ब्रह्मवध्याकृतेभ्यः
brahmavadhyākṛtebhyaḥ
|
Genitive |
ब्रह्मवध्याकृतस्य
brahmavadhyākṛtasya
|
ब्रह्मवध्याकृतयोः
brahmavadhyākṛtayoḥ
|
ब्रह्मवध्याकृतानाम्
brahmavadhyākṛtānām
|
Locative |
ब्रह्मवध्याकृते
brahmavadhyākṛte
|
ब्रह्मवध्याकृतयोः
brahmavadhyākṛtayoḥ
|
ब्रह्मवध्याकृतेषु
brahmavadhyākṛteṣu
|