Sanskrit tools

Sanskrit declension


Declension of ब्रह्मवध्याकृत brahmavadhyākṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मवध्याकृतम् brahmavadhyākṛtam
ब्रह्मवध्याकृते brahmavadhyākṛte
ब्रह्मवध्याकृतानि brahmavadhyākṛtāni
Vocative ब्रह्मवध्याकृत brahmavadhyākṛta
ब्रह्मवध्याकृते brahmavadhyākṛte
ब्रह्मवध्याकृतानि brahmavadhyākṛtāni
Accusative ब्रह्मवध्याकृतम् brahmavadhyākṛtam
ब्रह्मवध्याकृते brahmavadhyākṛte
ब्रह्मवध्याकृतानि brahmavadhyākṛtāni
Instrumental ब्रह्मवध्याकृतेन brahmavadhyākṛtena
ब्रह्मवध्याकृताभ्याम् brahmavadhyākṛtābhyām
ब्रह्मवध्याकृतैः brahmavadhyākṛtaiḥ
Dative ब्रह्मवध्याकृताय brahmavadhyākṛtāya
ब्रह्मवध्याकृताभ्याम् brahmavadhyākṛtābhyām
ब्रह्मवध्याकृतेभ्यः brahmavadhyākṛtebhyaḥ
Ablative ब्रह्मवध्याकृतात् brahmavadhyākṛtāt
ब्रह्मवध्याकृताभ्याम् brahmavadhyākṛtābhyām
ब्रह्मवध्याकृतेभ्यः brahmavadhyākṛtebhyaḥ
Genitive ब्रह्मवध्याकृतस्य brahmavadhyākṛtasya
ब्रह्मवध्याकृतयोः brahmavadhyākṛtayoḥ
ब्रह्मवध्याकृतानाम् brahmavadhyākṛtānām
Locative ब्रह्मवध्याकृते brahmavadhyākṛte
ब्रह्मवध्याकृतयोः brahmavadhyākṛtayoḥ
ब्रह्मवध्याकृतेषु brahmavadhyākṛteṣu