| Singular | Dual | Plural |
Nominative |
ब्रह्मवरणम्
brahmavaraṇam
|
ब्रह्मवरणे
brahmavaraṇe
|
ब्रह्मवरणानि
brahmavaraṇāni
|
Vocative |
ब्रह्मवरण
brahmavaraṇa
|
ब्रह्मवरणे
brahmavaraṇe
|
ब्रह्मवरणानि
brahmavaraṇāni
|
Accusative |
ब्रह्मवरणम्
brahmavaraṇam
|
ब्रह्मवरणे
brahmavaraṇe
|
ब्रह्मवरणानि
brahmavaraṇāni
|
Instrumental |
ब्रह्मवरणेन
brahmavaraṇena
|
ब्रह्मवरणाभ्याम्
brahmavaraṇābhyām
|
ब्रह्मवरणैः
brahmavaraṇaiḥ
|
Dative |
ब्रह्मवरणाय
brahmavaraṇāya
|
ब्रह्मवरणाभ्याम्
brahmavaraṇābhyām
|
ब्रह्मवरणेभ्यः
brahmavaraṇebhyaḥ
|
Ablative |
ब्रह्मवरणात्
brahmavaraṇāt
|
ब्रह्मवरणाभ्याम्
brahmavaraṇābhyām
|
ब्रह्मवरणेभ्यः
brahmavaraṇebhyaḥ
|
Genitive |
ब्रह्मवरणस्य
brahmavaraṇasya
|
ब्रह्मवरणयोः
brahmavaraṇayoḥ
|
ब्रह्मवरणानाम्
brahmavaraṇānām
|
Locative |
ब्रह्मवरणे
brahmavaraṇe
|
ब्रह्मवरणयोः
brahmavaraṇayoḥ
|
ब्रह्मवरणेषु
brahmavaraṇeṣu
|